________________
१८६
वार्तारसोर्मिषु प्लुतौ तयोः =
- क्षपावल्लिदवः रात्रि ३पी वेसडी भाटे हावानण (भेवो)
क्षपा एव वल्लिः,
क्षपावल्लयै दवः इवः =
fast: Wel पिङ्गः પીલો
=
३४ प्रतिज्ञातपरिग्रहः = प्रतिज्ञा रायेस परिग्रहवानो
प्रतिज्ञातः परिग्रहः येन सः
34 हानिहीनां = त्यागथी हीन थयेसी (ने)
हान्या हीना इति, ताम् कल्पद्रुमाधिदेवीनाम्
सुलभचरित्राणि - २
=
કલ્પવૃક્ષની અધિષ્ઠાયક દેવીઓને,
कल्पद्रुमस्य अधिदेव्यः, तासाम्
३६ प्राच्यपुण्यपयःपङ्कः = पूर्वना पुएय३पी पाशीने माटे अहव
પુણ્યરૂપી
જેવો
प्राच्यं च तद् पुण्यम् इति प्राच्यपुण्यम्
प्राच्यपुण्यम् एव पयः इति
प्राच्यपुण्यपयसि पङ्कः इव =
=
प्राच्यपुण्यपयःपङ्कः
39 प्रीतमनाः = खुश थयेला मनवाणी
प्रीतम् मनो यस्य सः
- रयः = વેગ
- आनन्दसुन्दरदृशा
આનંદથી સુંદર આંખોવાળી
आनन्देन सुन्दरा दृक् यस्याः सा, सुन्दरदृक् तया