________________
१८७
श्री विद्यापति चरित्रं उ८ सूक्तम् = सुं६२ थन/वयन
- यथातथम् = सत्य हीत. ४१ प्रतिजैकलीलापदम् = प्रतिशन में 800 (Glau)स्थान
- लीलायाः पदम्, एकम् च तद् लीलापदम् च प्रतिज्ञायाः एकलीलापदम् =
विनिद्रः = विगता निद्रा यस्मात् सः ४२ मुक्तिफलेन = भुस्ति३५. पण
मुक्तिः एव फलम् यस्य तद्, तेन ४3 लोलुभम् = सोमी/eet
लोलित = ५५५ ४४ श्रीमहाग्रहात् = सभी३५ माउथी. ४५- श्रियः केलिः, तस्यै कोमलम्, तस्मात् = ४६ षट्पद = (भमरो ४६ करण्डमण्डिनी = 82.51यामा (पेटीमा) शोमती ४. राजसौध = २.४13. ५० राज्यमहापङ्कप्रपातिनम् = २।४५३५ भLEqvi पडे।
राज्यम् एव महापङ्कः इति राज्यमहापङ्कः तस्मिन्, प्रपाती इति
राज्यमहापङ्कप्रपाती, तम् ५२ संमदम् = हर्षने ५५ ज़िनस्य नाम = जिननाम ।
जिननाम अङ्के यस्मिन् तद् = जिननामाङ्कम् = तद् = ५६ पवित्रमनाः = पवित्रम् मनः यस्य सः इति पवित्रमनाः =