________________
श्री विद्यापति चरित्रं
१८५ २६ प्रमाय = प्रमाणने नीरीने.
एकद्विसङ्ख्यम् = से अथवा संध्यावाणु एको वा द्वौ वा इति सङ्ख्या अस्ति यस्य तद् - तीर्थेशसेवार्थम् = तीर्थ७२नी सेवा भाटे तीर्थेशस्य सेवा = तीर्थेशसेवा, तीर्थेशसेवायै इदम् -प्रमोदविशदाशयः = प्रमोद 43 निर्भाशयवाणु विशदश्चासौ आशयश्च
प्रमोदेन विशदाशयः यस्य सः २७ नक्तम् = रात्रि
प्रगे = ५रोढमा २८ आलोच्य = वियारीने
निशीथे = रात्रिमा
अभ्युत्थितः = यो. २८ विस्मयस्मेरचित्तः विस्मयथी. वर्ष पामेला मनवाणो
विस्मयेन स्मेरम् चित्तम् यस्य सः स्मेरचित्तः -चित्तप्रिया = यित्तमा २३८ खीने.
चित्ते स्थिता चित्तस्थिता चासौ प्रिया च उ१ रूढाम् = मारुढ थयेली. 33 वार्तारसोमिप्लुतयोः पातनि२सनी भिभ मेला (डोते.
छते) वार्तायाः रसः, वार्तारसस्य ऊर्मयः,