________________
१८४
सुलभचरित्राणि-२ अश्रुतम् च अदृष्टम् एतयोः समाहारः अश्रुतादृष्टं, पूर्वम् अश्रुतादृष्टम्
अश्रुतादृष्टपूर्वम् १५ प्रथितस्मिता = विस्तार पामेल स्मितवाणी
प्रथितः स्मितः यस्याः सा. १६ भोगफलकर्मचिरस्थिरा = भोग ३०३पी भi eini stu
સ્થિર રહેનારી भोग एव फलम् यस्य तद् भोगफलम् एव कर्म,
चिरा चासौ स्थिरा च भोगफलकर्मणि चिरस्थिरा १६ निर्वाणमार्गसञ्चारचरणस्खलशृङ्खला
નિર્વાણમાર્ગમાં ચાલનાર પગને અટકાવવામાં બેડી સમાન निर्वाणस्य मार्गः इति निर्वाणमार्गः -तस्मिन् सञ्चारः येन तद्, निर्वाण मार्गसञ्चारं च तद् चरणं च, तस्य स्खलः इति निर्वाणमार्गसञ्चारचरणस्खलः, तस्मिन् शृङ्खला, इति निर्वाणमार्ग
सञ्चारचरणस्खलशृङ्खला. १७ मदमर्दनः = मदस्य मर्दनः इति २० दासेरी = सी. वी.
- स्वायत्ता = पोताने साधीन २३ स्थापितदेहोपयोगिस्वल्पपरिग्रहः =
સ્થાપિત કરાયેલા શરીર માટે ઉપયોગી અલ્પ પરિગ્રહ વાળો. देहाय उपयोगी = देहोपयोगी, स्वल्पश्चासौ परिग्रहश्च = स्वल्परिग्रहः देहोपयोगी चासौ स्वल्पपरिग्रहश्च = देहोपयोगी स्वल्पपरिग्रहः स्थापितः देहोपयोगि-स्वल्पपरिग्रहः येन सः