________________
विद्यापतिचरित्रम्-६ १. चतुर्वतीरूपनिरूपणसुदर्पणम्
चतॄणां व्रतानां समाहारः चतुर्वती, तस्याः रूपम् इति चतुर्वतीरूपम्, तस्य निरूपणम् इति चतुव॒तीरूपनिरूपणम्, तस्मिन् सुदर्पणम् इव इति. चतुतीरूप-निरूपण-सुदर्पणम्
= ચાર વ્રતના રૂપને નિરૂપણ કરવામાં શ્રેષ્ઠ દર્પણ સમાન. १. सुदर्पणम् = शोभनम् दर्पणम्, तद् १. अतिनिर्मलम् = अत्यन्तं निर्मलम्, तद् 3. सीमन्तिनी- स्त्री. 3. क्रूरात्मसंसृतिवधूचकितस्य =
ક્રૂર એવી પોતાની સંસારરૂપી સ્ત્રીથી ભયભીત થયેલ. संसृतिः एव वधूः आत्मनः संसृतिवधूः क्रूरा चासौ आत्मसङ्सृतिवधूश्च, तया = क्रूरात्मसंस्कृतिवध्वा
चकितः, तस्य 3. मुक्तिसीमन्तिनीमेलसङ्केतस्थानलक्षणम् = भुस्ति३५. स्त्रीन।
મિલનના સંકેત સ્થાન રૂપ मुक्तिः एव सीमन्तिनी, तस्याः मुक्तिसीमन्तिन्याः मेलः, मुक्तिसीमन्तीमेलस्य संकेतः, मुक्तिसीमन्तिमेलसङ्केतस्य स्थानम्
मुक्तिसीमन्तिमेलसङ्केतस्थानं तद् लक्षणं च 3 परिग्रहपरिमाणाख्यव्रतकल्पद्रुः = परिग्रह परिभाएनमन।