________________
श्री विद्यापति चरित्रं
१८१ अन्वयः- ततः पूरितायुः विद्यापतियतिः द्याम् इयाय, पञ्चभिः
माऽमर्त्यभवैः परमं पदं भेजे ॥६५॥ तद्विद्यापतिदृष्टान्तं विद्यानिश्चलचेतनैः । भाव्यं भव्यजनैर्धर्मस्पृहैर्मितपरिग्रहैः ॥६६॥ अन्वयः- तद् विद्यानिश्चलचेतनैः धर्मस्पृहै: मितपरिग्रहै:
भव्यजनैः विद्यापतिदृष्टान्तं भाव्यम् ॥६६।।
इति श्री विद्यापतिश्रेष्ठिचरित्रं समाप्तम्
अभ्यास (१) पञ्चमव्रतं कीदृशम् ? तस्य नाम किं ? (२) श्रीविद्यापतीभ्यः कतिपयद्रव्यस्य नियममकरोत् ? । (३) श्रीविद्यापतिः गृहं मुक्त्वा अन्यत्र किं कारणेन गतः ? (४) श्रीविद्यापतिः कतिपयान् भवान् पश्चाद् मुक्ति प्राप्स्यति ? (५) श्रीविद्यापतिः कस्मात् सूरेः व्रतं जग्राह ?