________________
६२ • सुलभ-चरित्राणि तस्याः तेन किं पठितम् ? पश्चात् किं भूतम् ? ३. त्रैलोक्यसुन्दर्या किम् अचिन्ति ? कथम् ? ४. वीरसेनः कथं न आगतः ? ५. हस्ती कथं उन्मत्तः सञ्जातः ? केन कया रीत्या वशीकृतः ? ६. वसुमती कथं आद्यवरं न परिणीतवती ? ७. सिद्धदत्तस्य विवाह: काभिः कन्याभिः सह भूतः ? ८. प्राप्तव्यमर्थमिति श्लोकस्य किं किं पदम् केन केन पूरितम् ?
१. अस्माकम् इदम् अस्मदीयम् (तद्धित) ॥ २. प्रातिवेश्मिक त्रि. पाशी ॥ ३. रोगात् निर्गतः नीरोगः (प्रादि. वि. तत्पु.)॥४. रिडखन् धसातौ ॥ ५. हट्ट-पुं. हुआन, 12 ॥ ६. अपूप पुं.-५७६५ ।। ७. भापन नपुं. 30qj ॥ ८. निःशूक, वि - Es४ ॥ ९. दीनाराणाम्-शतम्-दीनारशतम-तद् (ष. तत्पु.)॥१०. स्मे च वर्तमाना ॥ सिद्ध. ५/२/१६ ॥ इत्यनेन पुरायोगे भूतकालेऽर्थे वर्तमाना ॥ ११. द्यूतं करोति इति द्यूतकृत् तेन (उपपद तत्पु.)॥ १२. रममाणेन ॥ १३. नगरस्य अन्तः नगरान्तः (ष.त.पु.) नगरान्तः गच्छति नगरान्तर्गः ( उप. तत्पु.) नगरनी २ ४ना२ ॥ १४. भेगा योग्य मर्थने मनुष्य मेणवे छ ॥ १५. बह्वश्चामी छात्राश्च बहुच्छात्राः (कर्म) तेषाम् मध्यः बहुच्छात्रमध्यः (ष. तत्पु.) तं गता बहुच्छात्रमध्यगता (द्वि. तत्पु.) घi विधार्थीमोनी वय्ये २४ी ॥ १६. वरम् अर्थयते इति वरार्थिनी (उप. तत्पु.) ॥ आसत ॥ १७. महती ऋद्धिः यस्य सः महद्धिकः तम् । (स बहु) ॥ १८. अध्युपपन्न वि. ॥ १९. शुक्ला चासौ त्रयोदशी च शुक्लत्रयोदशी (वि. पू. कर्म.) शुक्लत्रयोदश्याः रात्रिः शुक्लतर्योदशीरात्रिः (ष. तत्पु.) तस्या शुक्लत्रयोदशीरात्रौ ॥ २०. असज्जां सज्जां इव कृत्वा सज्जीकृत्य (च्चि) ॥२१. गवाक्ष पुं. ७३५ो ॥ २२. मञ्चिका स्त्री. भांयी ॥ २३. उत्सूर नपुं.विin, भोडं ॥ २४. प्रतोली स्त्री. Beed ॥ २५. तलार पुं. ओटण ॥ २६. उत्थाप्य उद्+स्था. - प्रेरक सं. भू. कृ. - 6813ीने (उद् 6५स पछी स्था धातुन स्नो २५ थाय) ॥ २७. पाणिग्रहण नपुं. विपा, न ॥ २८. त्रयोशीहिवसे ॥ २९. गुणसुन्दरः ॥ ३०. ज्ञात वि.- guये ॥ ३१. चतुष्पथ पु. यौटो ।। ३२. वाद्यस्य निनादः वाद्यनिनादः (ष. तत्पु.) तेन अभिरामम् विद्यनिनादाभिरामम् (त. तत्पु.) पनि ४थी सुं४२ (Bया विशेष५.) ॥ ३३. चत्वारिका स्त्री. -योरी