________________
श्रीनागदत्तचरित्रम् . ३१ धमारक्षकं स्वदेशान्निष्कासयामास । यतः
अधर्माल्लभते जन्तु-दुःखरोगादिसन्ततिम् । अल्पायुस्त्वमसन्मानं, दौर्भाग्यं नि:स्वतां पुनः ॥१॥
ततो नृपादि३१ नागरजनैरतीवसन्मानितोऽसौ नागदत्तो जैनधर्माराधनपरस्तया नागवसुप्रियया सह भोगविलासान् भुङ्क्ते स्म । एवं चिरं जैनधर्ममाराध्य प्रान्ते च प्रव्रज्यां गृहीत्वा स तीव्रतपोऽसिना३२ कर्मारीन् विदारयन् प्रान्ते केवलज्ञानमाप्तवान् । ततोऽसौ नागदत्तः केवली, चन्द्रमा इव भासुरो महीमण्डले भूरिभव्यजनकुमुदवनानि निजवचनकिरणैः प्रतिबोधयन् सर्वकर्मक्षयान्मुक्ति जगाम ॥
: अभ्यास : प्रश्नः १. यानस्थितलोकाः कथं व्याकुलीभूताः?
२. द्रव्योपार्जनार्थं जलधिमध्ये गच्छन्तं नागदत्तं कानि दुःखानि आगतानि ? ३. वसुदेवस्य नागदत्तोपरि कथं वैरं जातम् ? ४. शूलायाम् आरोपितस्य नागदत्तस्य शूला सुवणसिंहासनरूपा कथं जाता? ५. शासनदेवता नागरिकेभ्यः किं प्रोक्तवती ? ६. अस्याम् वार्तायाम् कस्य व्रतस्य महिमा वर्णितः ? ७. धर्मः कीदृग् ? तस्य कः प्रभावः ?
इति अदत्ताऽग्रहणफलोपदर्शने श्रीनागदत्तकेवलिचरित्रं समाप्तम् ॥
१. मुक्तिरेव कमलामुक्तिकमला । (अवधारण पूर्व क.) ताम् मुक्तिकमलाम् । भुति३पी लक्ष्मीने ॥ २. पञ्चत्व नपुं.-भ२५॥ ॥ ३. प्रवहण नपुं.४४४ ॥ ४. शान्तिकञ्च पौष्टिकञ्च शान्तिकपौष्टिके । (इ. द्वन्द्व.) शान्तिकपौष्टिके आदौ येषाम् तानि शान्तिकपौष्टिकादीनि (ब. वी.) शान्तिकपौष्टिकादीनि च तानि कार्याणि च शान्तिपौष्टिकादिकार्याणि । (वि. पू. क.) शांति-पुष्टि मा ४२॥२॥