SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ २०६ • सुलभ-चरित्राणि पराधक्षामणार्थम् । पोतन HISन अपराधने ममा माटे ॥ ११. बाष्पैः पूर्णे बाष्पपूर्णे । बाष्पपूर्णे नयने यस्य सः बाष्पपूर्णनयनः [समा. बहु.] मश्रुपूर्ण नयनवाणी ॥ १२. अपत्य पुं.- संतान ॥ १३. वल्कलचीवर नपुं. वृक्षनी छलनु १२ ॥ १४. कृश वि. पाताj ॥ १५. मुखाग्र - नपुं. न७ ॥ १६. चटक पुं. - यसो ॥ १७. स्तोकम् आयुः यस्य सः स्तोकायुः तम् स्तोकायुषम् । [समा. बहु.]थोड. आयुष्यवाणी ॥ १८. सु + श्रु प्रेरक कर्म. भू. कृद- सारी रात संभणावायो. १९. अत्यन्तं रूपम् अत्यन्तरूपम् । अत्यन्तरूपस्य कान्तिः अत्यन्तरूपकान्तिः । अत्यन्तरूपकान्ति धरति अत्यन्तरूपकान्तिधारकः । [उपपद.] अत्यन्त ३५नी आन्तिने पा२९॥ ४२ना२ ॥ २०. न अन्तः अनन्तः । अन्तश्चासौ कालश्च अनन्तकालः । [वि. पू. कर्म.]अनन्तकालस्य अपेक्षा अन्तकालापेक्षा तया अनन्तकालापेक्षया- मनतनी अपेक्षापडे ॥ २१. विद्या धरन्ति विद्याधराः । [उपपद] राजानौ विद्याधाराराजानौ । विद्याधरराजानौ एव ऋषी विद्याधरराजर्षी । [अव. पू. कर्म.]२२. आरोहण नपुं.-25 ते ॥ २३. गञ्जन नपुं. नाथ ॥ २४. महतः भावः महिमा तम् महिमानम् ॥ २५. अवग्रह पुं अभिग्रह ॥ २६. भावम् अनुसरति इत्येवंशीलः भावानुसारी तम् भावानुसारिणम् । २७. चतुर्णां मासानां समाहारः चतुर्मासी । [द्विगु.]चतुर्मास्याः प्रान्तः चतुर्मासीप्रान्तः । चतुर्मासीप्रान्तश्चासौ दिवसश्च चतुर्मासीप्रान्तदिवसः तस्मिन् चतुर्मासीप्रान्तदिवसे ॥२८. अदूरं दूरं क्रियते दूरीक्रियते ' [गति.]॥ २९. मुनि पुं. सातनी संध्या. ३०. दुर्ग पुं. नपुं. Zeeो ॥
SR No.022626
Book TitleSulabh Charitrani Part 01
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBhadrankar Prakashan
Publication Year
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy