________________
१५० • सुलभ-चरित्राणि ३ प्रक्षीणनिखिलकर्मा मुक्ति गता । सा सुज्येष्ठा साध्वयपि शुद्धं चारित्रमाराध्य केवलज्ञानयुता मुक्ति गता। ॥ इति श्रीचेल्लणामहासतीचरित्रं समाप्तम् ॥
: अभ्यास : १. तापस्या कुत्र गत्वा, क: उपदेशः दत्तः ? २. श्रेणिक नृपः केन कारणेन सुज्येष्ठा प्रति अनुरागवा अभवत् ? ३. सुज्येष्ठा ग्रहणाय अभयकुमारेण किं कृतम् ? ४. सुज्येष्टाया स्थाने श्रेणिकने सह का आगता? ५. चेटकराजा सह युद्धे जाते श्रेणिकस्य के योद्धाः मृताः? ६. स्वप्नावस्थायां चेल्लणा किं अवदत्त ? ७. श्रेणिकराजा श्रीवीरप्रभुम् किं अपृच्छत् ? ८. भगवता किं उत्तरं दत्तम् ?
१. कल्याणं एव कमला कल्याणकमला (म..) ताम् कल्याणकमलाम् मुल्याए। ३पी लक्ष्मीने ॥ २. अनेके चामी अरातयश्च अनेकारातयः (विशे. पूर्व कर्म.) अचेट्यः चेट्यः इव कृता चेटीकृता (च्विसमास.) चेटीकृताः अनेकारातयः येन सः चेटीकृतानेकाराति: मने शत्रुओने हस बनाना२ ॥ ३. राज्याः कुक्षिः राज्ञीकुक्षिः (ष.त.) तस्या: समुद्भवाः राज्ञीकुक्षिसमुद्भवाः (स.त.)ीनी युक्षिथी उत्पन थये ॥ ४. न तुल्या अतुल्या । (नञ्. त.) रूपम् एव श्रीः रूपश्रीः ।(अवधारण) अतुल्या चासौरूपश्रीश्च (वि.पू.क.) अतुल्यरूपश्रीः। ताम् अनुपम ३५४क्ष्मीन ॥ ५. कलाश्च कलापाश्च कलाकलापाः (इ.उ.न्द्व.) सकलाश्चामी कलाकलापाश्च सकलकलाकलापाः । वि.पू.क.) सकलकला-कलापेषु कुशले सकलकलाकलापकुशले (सप्त. त.) समयमा कुशण ॥ ६. जैनश्चासौ धर्मश्च जैनधर्मः । (वि. पू. क.) दृढं च तहृदयञ्च दृढहृदयं (वि.पू.क.) जैनधर्मे दृढहृदयं यस्याः सा जैनधर्मदृढह्यदया।(व्यधि. बहु.) हैन धर्ममा दृढ हयवाणी ॥ ७. निजस्य चेटिका-निज चेटिका । (ष. त.) तस्याः पार्श्वः निजचेटिकापार्श्वः (ष. त.) तस्मात्ः ॥ ८. अलब्धं सन्मानं यया सा अलब्धसन्माना (नञ् बहुव्रीहि) ९. वैदुष्य नपुं.-विद्वान५j विदुषः भावः वैदुष्यम् । (तद्धित) निजस्य वैदुष्यम्-निजवैदुष्यम् । (ष. त.) तेन गर्वितानिजवैर्दुष्यगर्विता । (तृ. त.) पोतनी विद्वताथी गर्वित थयेही ॥ १०. उद्+वह-(3.ई.) ५२९वा माटे ॥