________________
શ્રી મોહનલાલજી જૈન જ્ઞાનભંડાર - સુરત पो.न. २१, प्रत . १०४, पत्र-१3
પ્રથમ પત્ર
ईशानक्तिनोसमुदेकरनेनण्यापरवरकं प्रसनदेवतानामस्तकेमुग सोनितएवाश्रीवारना देवतामनुष्य आनाकोता.किर गरेवित
रख कमवते नमाने रानन्निजरनमितरासिरिसेदरकिरणारईयसस्सिरितमिनसिरिवारपसे कहासाश्तहाननाना श्रीवारकानार्वासाथका श्रारूयर्मावामावनि । तिवारपालासबरसे कहासाश्रुतहानमान 14 श्रीवामनाथका | आयतामा
सिथवाया बुछसयदालम्पतिशवारावासावरिस सिरिसदम्मसभिवावं ततोचुसालासेसिको श्रीजबुखामाबेदल्याकेवली २) तिवारबाइपारवरसें। श्रीअनवसरावगया माय बासर्बश्रीसि || ज्ञानी
सनुथरएदवा अनवस्वामी जंबुवशमतात कारसवरिसाद यजलरामनतियासनवतेवीसाएसिको स्वर्णन विधेयोदता २ लेहोजाशिव्यशायन श्रीसियंवसरानाशिव्य आगमनाचायशासा रागरूतेकेदवा
केदवाढ जोलारथवानेविष नवोयतन्नोगतमा जसनद्दारुतन्तोसीसोसिङनवस्ससमन्नु विदरंतोपत्तो विहारकरतासावस्तानगरामा श्रीनाबाऊस्वामाश्रीलंका वादनावरहारः सदाकालवासेनारदेनार|| कोकमामामधानेसमोत्तस्यादिविजयलनिना शाय। सावधियुकासिरिनबाकुसंनुशाक्कियसीसामुवातसंगंधायासहियाय नित्यगुरूनासऋषासेवानाकारकबरपा हवेत्रानबाऊस्वामाना मिथलानगरानीअस्तिदननामे मिया
शिब्द निय ऊएंतिसससएंगुरुण अदनद्दबाऊसासो। मदिलाइणिदत्तीनामे l
શ્રી મોહનલાલજી જૈન જ્ઞાનભંડાર - સુરત पो.नं. २१, प्रdi. १०४, पत्र-१3
ઉપાજ્ય પત્ર
– तिवारपना सोलसेनवा वा उष्ट, वाला या अवमान करस्य दा३तनोसोलसएदिनव२२सएदिवरीसेएदितेउछावाणिय मतसति
८ सयये अग्निदत संघनेत राशिनक्षत्रे अनासमौ पुष्टप्रद/ ससमेत ४ तमिसमाप्रगिदत्ता संघसयराशितरकत्तासमोऽहो धुमके नामें बेबौ ५ तेदना स्थित त्रिपासें तेत्रासवर्ष एकराशिमोतिवार) लागोस्सईथुमकेनगद ५ तस्सहिसिया ताप्तीसाएगएशिवरिसाएं तमिय पना संघनोश्रुतनी उदयथास्ये ६ सयौना। गुरूना क्वनसानलानेवैराग्य|| माणपश्तो संघस्ससयस्सदमअविश्यजसनद्दगुरूपवयसौवामुली पामेतेमाटे प्रबहा देश्ने वारंवार वंदन करै ७ आवार्यने पुबाने सगुरून) बां सवेरागौयायादिपसिौरवदल्याए७आपूनिकशितगुरुतदनद ऊ संततिविजय नेपूबाने सलेषताक अग्निदत प्रथमदेवलोक एश्रुतदालनामा योयफ बाऊसंनुसं नसलेदणयवनो गादतोपत्मक व्यैश्यसयदालए या
R
गया.