________________
શ્રી મોહનલાલજી જૈન જ્ઞાનભંડાર - સુરત पो.न. २१, प्रत नं. १03, पत्र-१४
પ્રથમ પત્ર
॥श्रीनिनायना जक्तिनानरतमूदतेशकरानमताभूसुरदेवारमनुष्यतामासिरपरतिवरमुक।
जाकिरपल्यासनाकसोननाकदेदिप्यमानकातियुक्तदेवतानामलकमा वायूलाया पाश्रीजिनायनमःननिशरतमिरंसुरनरसिरिसेदरकिरपारश्यससिरियनामिनसिरिवार
निदानीकातितिसोनिमस्कारकराएदवा.
सिरिनाश्रीवीरवामिनावरण । वारस्वामाथावितरिसीसुधर्म लियाजबूस्खामा वरणश्य कदिकदिलानापति) jकारकादवा स्वामिमोनिवरािजाणिवो
थावरसपबैशा १यं सुयबालगुपति पवारानुवासमेवारिसे सिरिसुदमास्सासिएंवतोचयाले जबूस्वामीसिद्धियकता २)तिपथावर सतववामिदेवलोकपत्ता
तिलाथा से सिमाजलचरमनातनचारसवरिसेदंपनवरिगतियसन्नवणं विसा विरसैखिजनववामिस्वयत्ता ।तिपाबैजसोनवामिसिजनवस्वामिनासिष्य
रसिकांजवोयोततोगनसांजसनगुरुततो॥सासोसिवनवस्ससम्यन्नविदरंतो वावरताथका | सावबिनमरा कोष्टाध्याय लियानादोयनिशपत्रानवाऊनेबाजासनुत्तविजय
ममध्ये
बारें भगनावरहवा यफ्नो सावजिगताएं सिरिनवाऊसंचूविजयसासाख्वालसंगाधरावासहियाय
શ્રી મોહનલાલજી જૈન જ્ઞાનભંડાર - સુરત पो.नं. २१, प्रत i. १03, पत्र-१४
Bान्त्य पत्र
मानथका
थका
se) जावन ) पाना) पनरेंवर कामेशअणुक्र करा आरोपावेनवव बंगलावाणियमाझाजावपरिदवंतावन्नरतवासाअदिकिंचागचात्वचरंतनवनव
धारता एनवाणु वरसार्या मानधोपालाम) सोलरोगकरामातकपातिध्यान पाया वासपरियागंवानलिता।सोलसरोगायंकादिपरिचयासमाणअनाणेवगया)कालमा कानमवसरमै कालकरमधमानामै ११ लानरकर्मपदलातरम दलहजारवरसनास्थिति से कालंकिवायम्मापुदवाएपदमपयामि दसवाससदसटिशएनेरश्यासारखववधि निरश्यापोनपजस्यै तिवारैलागलेनकेनोवनावनागस्यैतेदनास्थिति२३३तासैनेते तास दति तवगलगिसश्यूमकेत गाहोपतस्सहितिलिसयातितीसाएगरसिवरिसा वरस) तेरदस्पै तेप्रहथा मिमा-नावप्रतिबजस्यै मिथ्याबववस्य मानानकारनाजोनिजावना
तनियमाणामिनावपमिवद्यमानणणाविदजोबासकम्मल सिंपनि
कर्मकराने