________________
लो० ११]
- अम्मासिलिपिकपणम् दिति चेत् ? अन्यं प्रति पूर्ववृत्तिताघटितस्पेक बिती नैव कुलालपितुरन्यथासिद्धिः । न चैवं दृढदण्डत्वेनापि हेतुत्वं न स्यादिति वाच्यं, इष्टत्वात् । क्वचिदण्डाद् घटानुत्पादस्य व्यापारयतिरेकप्रयुक्तत्वादिति दीधितिकृतः।
नन्वनन्यथासिद्धत्वमन्यथासिद्धभेदः, इति द्रव्यत्वादिनाऽन्यथासिद्धस्य कपालस्य कर्थ घटहेतुत्वमिति चेत् १ न, अन्यथासिद्धिनिरूपकतानवच्छेदकनियतपूर्ववृत्तितावच्छेदकरूपवत्त्वे तात्पर्यात् । अनवच्छेदकत्वं चावच्छेदकत्वपर्याप्त्यनधिकरणत्वं, तेन नान्यथाऽसिद्धिनिरूपकतावच्छेदककपालत्वाऽभिन्नैतत्कपालत्वेनैतद्धटं प्रत्यन्यथासिद्धिः। अनुपधायकहेतुसाधारण्याया'ऽवच्छेदके त्यादि। धूमादौ रासभादेहेर्तुत्ववारणाय 'नियतपूर्ववृत्तीति । धूमत्वाद्याश्रया यावन्तः प्रत्येकं तवदव्यवहितप्राक्कालावच्छेदेन तत्तदधिकरणे विशेषणतया वर्तमानस्याभावस्य कारणतावच्छेदकतत्तत्संबधावच्छिन्नाभावप्रतियोगितानवच्छेदकरूपवत्त्वं तदिति मुकुलितार्थः । तेन कालतो नियतपूर्ववर्षिनोपि रासभादेय॒दासः सुघटः । नचैवं धम प्रति वहन्यभावस्य हेतुतापत्तिः धूमाधिकरणे वहिरूपतदभावस्य विशेषणतयाऽवृत्तेरिति वाच्यं, विशेषणतयापि तस्य तत्र वृत्तेः 'वहून्यभाको नास्तीति प्रतीतेस्तयैव निर्वाहात् । नचैव नोलादो नीलाभावादेहेतुत्वं न स्यानोलप्राक्काले नीलाधिकरणे सम्बन्धान्तरेण तदभावनीलस्यापि विशेषणतयैव वृत्तेरिति वाच्यं, प्रतियोगितावच्छेदकसंबन्धस्यैव विशेषणतात्वात् । तेनैद तदभावाभावव्यवहारात् । 'घटोऽस्ती'तिप्रतीतेः 'घटाभावो नास्तीति प्रतीतौ विशेषणतात्वावच्छिन्नसांसर्गिकविषयतयैव विशेषात्'........[ग्रन्थाग्रं २७२५ धारणया ।]
अपूर्णसमाप्तम्
[सम्पादकीयम् ] सम्पादितोऽयं विक्रमाष्टादशशतकालंकार-न्यायाचार्य-जैनशासनोयोतकश्रीमदयशोविजय उपाध्यायविरचितो. मध्यमपरिमाणोपेतः श्रीस्याद्वादरहस्यामिधग्रन्थः शतत्रयाधिकमुनिगणाघिपश्रीमद्विजयप्रेमबरीश्वरपट्टविभूषक-न्यायविशारदाचार्यश्रीमद्विजयभूवनभानुसरीणां चरणकिकरण प्रशिष्येण जयादिना सुन्दरेण । .
१. इतः परं मूलादर्शपत्रं रिक्तमेव ।