SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ २८६ तदीयजीवो गगनादिवल्लभे, पुरे च वैताढ्यगिरावजायत । श्रीवायुवेगस्य नृपस्य योषितः, श्रीवेगवत्याः ललनात्मना पुनः ।। १९० । मातापितृभ्यां परिपालिता द्रुतं, युवत्वमापाऽखिललोकरञ्जनम् । स्त्र्यभूत् ततो 'वीरमती 'ति शब्दिता' ।। ९९९ ।। श्रीवीरसेनस्य महीपतेरियं, यदेकमाधात् परमं विगर्हितं, शुकीदलोत्पाटनरूपकर्म तत् । मते जिनोक्ते कुशलानुतप्य सा ।। १९२ ।। अचिक्षिपद् रूपमती दयावती, चन्द्रराजचरित्रम् अपास्य नारीजनवेदकर्म सा, बबन्ध पुंवेदमतो निजायुषः । सुतत्वमाभानगरीमहीपतेः ।। ९९३ ।। क्षये, मृतिं प्राप्य गता प्रियोदरे, स वीरसेनस्य सुतः प्रसिद्धिभाक्, त्वमेव चन्द्रो नृपतिर्महीपते !, चन्द्रावतीगर्भसमुद्रसम्भवः । विराजसे लोचनपद्धतौ मम ।। १९४ ।। शुकस्य पीडाशमनोपचारकृत्, तदन्तकाले करुणाकरो यकः । १. ' श्रीवेगवत्या उदरोद्भवा हि सा, श्रीवायुवेगस्य नृपस्य योषितः ।' इति पाठा० ।। २. ‘नामभाक् ।।' इति पाठा० ।
SR No.022620
Book TitleChandra Charitram
Original Sutra AuthorN/A
AuthorVijaychandrasuri
PublisherRander Road Jain Sangh
Publication Year2014
Total Pages356
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy