SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ २४० चन्द्रराजचरित्रम् आरुह्य चूतस्य महीरुहं सा, विमानकल्पं नभसा समागात् ।। १२५ ॥ तत्कोटरे गुप्ततया निषण्णः, क्रमेण चाऽऽगां नगरे तवाऽहम् । तस्यां निशायां तव पुत्रिकाया, आसीद् विवाहस्य महोत्सवोऽत्र ।। १२६ ॥ श्रीसिंहलेशस्य सुतेन साड़, तन्मङ्गलं भावि ममाऽपि तस्य । मन्त्री जगाद प्रबलच्छलेन, स हिंसकाख्योऽनुगतार्थनामा' ।। १२७ ॥ अनेक संप्रार्थनया तदाऽहं, तव व्यवाक्षं तनयां छलेन । ततोऽगमं तं परिरुह्य वृक्ष माभापुरं द्राग् जननीसमेतः ।। १२८ ॥ मदीयवृत्तं सकलं विमाता, विज्ञाय मां ताम्रशिखं व्यधत्त । श्रीसूर्यकुण्डस्य प्रभावतोऽहं, पुनर्नरत्वं समवापमत्र" ।। १२९ ।। इत्थं स चन्द्रस्य निशम्य वृत्त माश्चर्यमापन्नृपतिस्तदानीम् । आनाय्य काराभवनात् तदैव, पञ्चाऽपि तान् क्रोधकषायचित्तः ॥ १३० ।। १. 'श्रीहिंसकाख्यः स यथार्थनामा ।।' इति पाठा० ।।
SR No.022620
Book TitleChandra Charitram
Original Sutra AuthorN/A
AuthorVijaychandrasuri
PublisherRander Road Jain Sangh
Publication Year2014
Total Pages356
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy