________________
सर्गः ६
पार्श्वद्वये चामरयुग्ममाभात्,
तयोर्द्वयोर्निर्मलकान्तिराजत् ।
द्वयं शिवभ्रान्तिवशात् सिषेच ।। १०९ ।।
किं व्योमगङ्गासलिलप्रवाह
अनेन शोभातिशयेन राजा,
चन्द्रेण सार्द्ध नगरे विवेश ।
ददौ च तस्मै समभोग्ययुक्तं',
वासस्थलं वायुविहाररम्यम् ।। ११० ।।
वित्तं ददौ याचकमण्डलाय,
नटाधिराजाय तथाऽददात् स्वं,
यथासमीहं मकरध्वजोऽसौ ।
यथा स लक्ष्मीपतिरेव जातः ।। १११ ॥
चन्द्रः स्वसामन्तगणाय वित्तं,
ददौ प्रभूतं प्रबलप्रमोदात् ।
न दानशौण्डाः समये कदाचित्,
२३७
२
सीदन्ति हि स्वेतरबुद्धिबद्धाः ।। ११२ ।।
आनन्दकल्लोलपरम्पराभी,
श्रीचन्द्रभूपस्य यशो जगत्यां,
रोमाञ्चितास्ते प्रययुः कृतार्थाः ३ ।
सुधांशुकल्पं प्रससार सद्यः ।। ११३ ।।
श्रीप्रेमलां स्नेहविशेषतः सो,
जगाद राजा मकरध्वजोऽथ ।
१. 'चन्द्राय रम्यं प्रददौ महीपो' इति पाठा० ।। २. 'सीदन्ती हि प्राप्य जनं सुपात्रम् ।।' इति पाठा० ।। ३. 'स्क्वेश्म ।' इति पाठा० ।। ४. श्रीप्रेमलां प्रेमपुरस्सरं हि' इति पाठा० ।।