SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ सर्गः ६ पार्श्वद्वये चामरयुग्ममाभात्, तयोर्द्वयोर्निर्मलकान्तिराजत् । द्वयं शिवभ्रान्तिवशात् सिषेच ।। १०९ ।। किं व्योमगङ्गासलिलप्रवाह अनेन शोभातिशयेन राजा, चन्द्रेण सार्द्ध नगरे विवेश । ददौ च तस्मै समभोग्ययुक्तं', वासस्थलं वायुविहाररम्यम् ।। ११० ।। वित्तं ददौ याचकमण्डलाय, नटाधिराजाय तथाऽददात् स्वं, यथासमीहं मकरध्वजोऽसौ । यथा स लक्ष्मीपतिरेव जातः ।। १११ ॥ चन्द्रः स्वसामन्तगणाय वित्तं, ददौ प्रभूतं प्रबलप्रमोदात् । न दानशौण्डाः समये कदाचित्, २३७ २ सीदन्ति हि स्वेतरबुद्धिबद्धाः ।। ११२ ।। आनन्दकल्लोलपरम्पराभी, श्रीचन्द्रभूपस्य यशो जगत्यां, रोमाञ्चितास्ते प्रययुः कृतार्थाः ३ । सुधांशुकल्पं प्रससार सद्यः ।। ११३ ।। श्रीप्रेमलां स्नेहविशेषतः सो, जगाद राजा मकरध्वजोऽथ । १. 'चन्द्राय रम्यं प्रददौ महीपो' इति पाठा० ।। २. 'सीदन्ती हि प्राप्य जनं सुपात्रम् ।।' इति पाठा० ।। ३. 'स्क्वेश्म ।' इति पाठा० ।। ४. श्रीप्रेमलां प्रेमपुरस्सरं हि' इति पाठा० ।।
SR No.022620
Book TitleChandra Charitram
Original Sutra AuthorN/A
AuthorVijaychandrasuri
PublisherRander Road Jain Sangh
Publication Year2014
Total Pages356
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy