SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ सर्गः ५ अथ नृपतनया सखीसमेता, - स्फुरणमवाप च वामलोचनस्य । अगद हो ! सखि ! वामचक्षुरद्य', स्फुरति भवेत् किमु सङ्गमः प्रियस्य ? ।। २१६ ।। अवसरति स काल एत्य या मे, कथितवती ननु देवतावधेः प्राक् । अयि सखि ! न हि मेऽधुनाऽपि कान्तः, स्मरति विदेशगतः कुतो न जातु ।। २१७ ।। भवति मयि वचोऽपि देवतायाः, किमु विफलं मम भाग्यदोषतो हा ! । अतिदुरितमहं पुरा चरामि, यदनुभवामि वियोगदुःखमेवम्' ।। २१८ ।। इति नृपतिसुतावचो निशम्य, प्रथमसखी निजगाद सामपूर्वम् । 'अचिरसमयतः प्रियेण सत्यं', २१३ प्रबलगुणे ! भविताऽस्ति सङ्गमस्ते ।। २१९ ।। यदपि जनकवेश्म भोगपूर्णं, तव सुभगे ! ऽस्ति तथाऽपि भर्तृगेहम्" । भवति बहुमतं वधूजनस्य, विधिवशतस्तदवश्यमाप्स्यसि त्वम्' ।। २२० ॥ १. 'अयि मम नयनं प्रियालि ! वामं' इति पाठा० ।। २. 'यदि' इति पाठा० ।। ३. ' अगमदपि' इति पाठा० ।। ४. 'हि' इति पाठा० ।। ५. 'कदाऽपि चित्ते ।।' इति पाठा० ।। ६. 'हि ।' इति पाठा० ।। ७. 'सचिव -' इति पाठा० ।। ८. 'अचिरत एव ते प्रियस्य' इति पाठा० ।। ९. ' - मो हि ।।' इति पाठा० ।। १०. ' - वेश्म' इति पाठा०
SR No.022620
Book TitleChandra Charitram
Original Sutra AuthorN/A
AuthorVijaychandrasuri
PublisherRander Road Jain Sangh
Publication Year2014
Total Pages356
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy