________________
सर्गः २
रात्रिमात्रप्रसङ्गेन', वनितेयं
-
९७
शङ्कनीया व्यजायत 1 नैवमासी - दकुलीनोचितक्रिया' ।। ४७४ ।।
नारिकेलाप्प्रसङ्गेन, घनसार इवाऽधुना । श्वश्र्वाः सङ्गेन जातेय-मनिष्टगुणसङ्कुला ।। ४७५ ।। यथाऽङ्गारः शीतलोsपि, स्प्रष्टः श्यामीकरोति हि । उष्णश्च तापयत्यङ्गं, तथा दुर्जनसङ्गमः ।। ४७६ ।। स्त्रियो जलं खड्गलता, नेत्रमश्वो महीपतिः । यद्वद् विधीयते तद्वद्, भवतीति न संशयः ।। ४७७ ।। कीटोऽपि भ्रमरीसङ्गात्, स्वां तनुं परिवर्त्य हि । शरीरान्तरमाप्नोति, संसर्गः किं करोति न ? ।। ४७८ ।।
।। ४८० ।।
ध्यात्वैवमथ सोवाच, 'प्रिये ! सत्यं वदाऽधुना । विचित्रवेषमाधाया-रंस्था वीतनिशि क्व नु ? ।। ४७९ ।। निशम्य पतिवाक्यं सा, सद्यो मनसि कल्पितम् । वृत्तं वक्तुं समारेभे, दुष्क्रिया हि छलप्रसूः ७ "वैताढ्यपर्वते नाम्ना, विशालाऽस्ति पुरी प्रिय ! तत्र विद्याधरस्वामी, मणिप्रभ इति स्मृतः । । ४८१ ।। चन्द्रलेखा प्रिया तस्य तया सह सुखं सदा । अन्वभूत् स्वगुणग्राम - वशीकृतनभश्चरः ।। ४८२ ।।
|
१. 'रात्रिमात्रं हि सङ्गेन' इति पाठा० ।। २. ' वनितेयं न वामाऽऽसीत् कदापि वशगा मम' इति पाठा० ।। ३. 'कर्पूरोऽपि विषं यथा' इति पाठा० ।। ४. '-मविश्वास्या तथाऽधुना' इति पाठा० ।। ५. 'प्रिये ! स्त्रियाश्चरित्रं त्वं, विहायाऽवितथं वद' इति पाठा० ।। ६. 'किञ्चिन्नूतनकल्पितम्' इति पाठा० ।। ७. 'पतिं वञ्चयितुं सुधीः' इति पाठा० ।।