________________
तव पदयुगे श्रेयोभूते सदा मम जायतां, नतिरविरतं पुण्यैर्लभ्ये सुलब्धिनिधानके । निखिलभुवने तद्धि स्यात्कि न यत्तव नामतो, भवति सफलं कार्यं नृणां हृदा परिचिन्तितम् ॥५॥
सुकृतविटपी मेऽद्य स्वामिन् ! प्रभूतफलोऽभवत्, दुरितततयो दूरं दूरं ममाऽद्य पलायिताः । हृदि निरवधिहर्षाम्भोधिः समुच्छलितोऽद्य मे,
विमलविमलं यत्ते जातं मुखाम्बुजदर्शनम् ॥६॥ तव निरुपमं रूपं दृष्ट्वाऽक्षिणी मम नृत्यतस्तव सुचरितं श्रावं श्रावं मनो मम हृष्यति । तव गुणगणं गायं गायं मुदं रसनैति मे, तव सुवचनं पायं पायं कृतार्थमभूज्जनुः ॥७॥
गणधरमणे ! त्वत्पादाब्जे विनम्य निवेदये, नहि नहि कदाप्यस्मत्स्वान्तात् क्षणं वियुतो भव । वितरति मतिं त्वसान्निध्यं व्यपोहति दुर्मति, जनयति मनः सर्वाभीष्टं तनोति निरीहताम् ॥८॥ .
ललितहरिणी-छन्दोयोगादिदं हि गुणाष्टकं, विरचितमिति स्फूर्जद्भक्त्या वरेण्यगणेशितुः । गुरुवरपदाम्भोजद्वन्द्वार्चनाप्तधिया मया, प्रथमगणभृत्-मन्त्रध्यात्रा सुवर्णसुधांशुना ॥९॥
20
विविध हैम रचना समुच्चय