________________
૧. પૂજ્ય આચાર્યશ્રી વિજય અમૃતસૂરીશ્વરજી મ.શ્રીની નિશ્રામાં શ્રી જૈનધાર્મિક શિક્ષણ સંઘના માટુંગા ખાતે ભરાયેલા સંમેલન ઉપર - સંદેશ
सं. २०१४, अ. सु. ५, मुंबई • ॥ वाचिकम् ॥ समशरीरिणां मार्गदर्शकं,
विमलबोधदं सत्तमोपहम् । श्रवणगोचरं हन्ति कल्मषं,
प्रवचनं स्तुवे जैनमन्वहम् ॥१॥
जिनेन्द्रसच्छासन तत्त्वजात
पीयूषसंसेचनतः शिशूनाम् । सदुन्नतौ दत्तमना मनस्विनां (बुधानां ) मोदावहो राजतु शैक्षसङ्घः ॥२॥ जिनेशसिद्धान्त सुधाविशाल
शाला - प्रपा योजितवानरं यः । चकास्तु तस्येदमुदारभावं,
सम्मेलनं षष्ठमतीवहृद्यम् ॥३॥ यशोनिधानामृतसूरिवर्य्य
निदेशतो धर्म्मतरोर्निदानात् । सद्धर्म शिक्षोन्नतिमेतु सद्यो,
मन्ये प्रभावो महतां महीयान् ॥४॥
याचे प्रभुं जीवकदम्बकस्य,
सम्यक्त्वमत्यन्तमुदारभावम् । तद्धेतु सज्झान प्रचारकोऽयं,
परिशिष्ट विभाग
सो विजेषीष्ट चिराय विश्वे ॥ ५ ॥
-
मुनिश्री हेमचन्द्रविजय
307