________________
११. अध्यात्मसार-आत्मानुभवाधिकार का
श्लोक ३८ : ४५ निन्द्यो न कोऽपि लोके,
पापिष्ठेष्वपि भवस्थितिश्चिन्त्या । पूज्या गुणगरिमाढ्या,
धार्यो रागो गुणलवेऽपि ॥१॥ (आर्यावृत्तम्) આઠ શ્લોકોનો પદ્યાનુવાદ
(प्रति 1) નિન્દ ના આતમા કોઈ આ જગવિષે,
ભવસ્થિતિ ભાવવી પાપીને પણ વિષે, જેહ ગુણવત્ત તેને સદા પૂજવા,
राग धरवो मोडीय गु ४वा. ॥१॥
निश्चित्यागमत्त्वं,
तस्मादुत्सृज्य लोकसंज्ञां च । श्रद्धाविवेकसारं,
यतितव्यं योगिना नित्यम् ॥२॥ अध्यात्मसार-आत्मानुभवाधिकार
289