________________
विचारयन्ति स्म, यदेतादृक्समुन्नत-स्थले एवंविधानेकप्रासादानां निर्माण तथा चैतादृशमहाकायप्रतिमानामिहानयने च का शक्तिः निमित्तभूता जाता भविष्यति तन्नास्मदीयप्रज्ञायां किञ्चित् प्रतिभाति तथापि एतत्तु सुनिश्चितमेव यत् केनाऽप्यत्र दिव्यप्रभावेण निमित्ततया भवितव्यमेव । नहि तं विनैतत् कथमपि शक्यम् । यतो नासीत्तदाद्यतनीययान्त्रिकसाधनसद्भावः । तथाप्यैतज्जातं तन्महाश्चर्यकारकम् ।
अत्र च यात्रार्थमागता आबालवृद्धयुवानो विधायास्य तीर्थस्य स्पर्शनां कृत्वा च दर्शनपूजनं तत्तत्परमाहलादकभव्यप्रभूततर जिनबिम्बानाभवन्त्यवश्य-मानन्दसुधासागरनिमज्जिताः ।
___अपरञ्च अत्रस्थितोपाश्रय-ज्ञानशाला-धर्मशाला-भोजन शालादीनां रचनापि विस्मयकारिण्येव ।
पूज्य शासनसम्राजः कतिकृत्वः वार्ताप्रसंगे कदम्बगिरितीर्थे चातुर्मासी स्थितीकरणाय मनोभावं प्रदर्शितवन्तः । किन्तु तथाविधभवितव्यतावशात् तेषां स विचारा नैव कार्यरूपेण परिणतः । किन्तु तं कृतार्थीकर्तुकाम एव तेषामनन्यपादपद्मसेविसिद्धान्तवाचस्पतिन्यायविशारदपूज्याचार्यश्रीमद्विजयउदयसूरीश्वराः तत्र चातुर्मासीमकुर्वन्।
श्रीकदम्बगिरितीर्थसमीपवर्तिचोक-मोरचुपणा-भण्डारीयाजेसरप्रभृतिग्राम वासिनो जनाः प्रमुदितमानसास्तत्रागत्य भूरिभक्त्या व्याख्यानश्रवण-सामायिक प्रतिक्रमण-पौषधादिचातुर्मासिकाराधनां विहितवन्तः ।
चातुर्मास्यनन्तरं पञ्चमङ्गलमहाश्रुतस्कन्धादिश्रुतोपचाररूपोपधानतपा सः आराधनाऽपि तेषां पूज्यपादसूरीश्वराणां पुण्यनिश्रायां प्रारब्धा । तथाविध परमशान्त-पवित्र-प्रसन्नवातावरणे आराधकैः कृता खलु साऽऽराधना परमतोष करी चिरकालसंस्मरणीया च जाता । तस्य मालारोपणमहोत्सवप्रसङ्गे वयं भावनगरतो विहृत्य पूज्याचार्यश्रीविजयमेरुप्रभसूरीश्वराअस्मद् गुरुवर्यैः सह तत्र समागताः। ते हि नो दिवसा रम्याः
257