________________
अनुष्टुप
दृष्टवा जीर्णं विशालञ्जिनपतिभवनं खिन्नचित्तः शुशोच, तीर्थोद्धारे प्रयत्नः शुभमतिभिरहो शीघ्रमुच्चैविधेयः । आलोच्येत्थं विवेकी दृढमतिरकरोन्नेमिसूरिस्स धीमान्, जीर्णोद्धारे प्रतिज्ञानरपतिमहितस्सर्वभूतोपकारी ॥५७॥
स्रग्धरावृत्तम् अथाऽसौ श्रेष्ठिनाम्प्रष्ठैः, प्रार्थितः प्राज्यविक्रमः । प्रविष्टस्सादडी सूरिः, सिंहो गिरिगुहामिव ॥५८॥ मेघो गर्जति वर्षति प्रचलति प्रारब्धबद्धो नदन्, विद्युत्स्फूर्जति दिग्विदिक्षु सहसा नैशन्तमो वर्धते । व्यापारे कुशलः प्रयाणचतुरो राजा वणिङ्गैजते, चातुर्मास्यदिनेषु तेन यमिनो धर्मार्थमुद्योगिनः ॥५९॥
शार्दूलविक्रीडितम् मुनिना नैव गन्तव्यञ्चातुर्मास्ये कदाचन । मनोहत्य स्थितिञ्चके, राणकन्न मनो जहौ ॥६०॥ सदओका अनोका वा, तीर्थोंका वा वनौकसाम् । तीर्थानाम्मूलमुद्धार-मना गाम्पर्यटन्ययौ ॥६१॥ बहूनां शरदामन्ते, यान्तमायान्तमायतम् । मनोवेगन्निरुन्धानः, पुनः सस्मार राणकम् ॥६२॥ अनुष्टुप्च्छन्दः अहम्मदावादपुरं प्रतस्थे, प्रगीतकीर्तिधृततीर्थलक्ष्यः । निवेशयामास निदेशदेश्यान्, स्थितान्स संस्थाशुभसभ्यवर्यान् ॥६३॥
उपजातिच्छन्दः अहो यूयं स्थ सिद्धार्थाः, कस्तूरप्रमुखा निजाम् । संस्था सञ्चाल्यमाना ये, किम्बूमो भाग्यशालिनः ॥६४॥ अनुष्टुप्
१. शेठ कस्तूरभाई लालभाई।
180
विविध हैम रचना समुच्चय