________________
पूज्याचार्यवरेण्य-श्रीविजयोदयसूरीश्वराणाम् गुणसङ्कीर्तनम् । म
- पं. हेमचन्द्रविजयो गणिः (राजनगरम्)
(आर्या-वृत्तम्) जिनवर-शासन-भासन-निरतः शरद्रभ्रशुभ्रकीर्तिभरः ।। श्री विजयोदय सूरि-र्जयति सदा सूरि मूर्घन्यः ॥१॥
सुरतरुरिव सकलार्थित-कर्ता श्री स्तंभनाधिपति पार्श्वः ।
यत्र विराजति तस्मिञ्-जनिरजनि स्तंभने यस्य ॥२॥ पूर्वाद्भूतसंस्कारा-दुपदेशान्नेमिसूरिसम्राजः । संसारानिर्विण्णः, प्रवव्रजे यो नवे वयसि ॥३॥
गुरुपदकमलसमर्पित-सर्वस्वः स्वल्पकालयोगेन ।
यः पूर्वाधिगतमिव, स्वीचक्रे सकलशास्त्रार्थम् ॥४॥ एकत्र सर्वविद्याः, सहवासविधित्सया मिथः स्नेहात् । वयं गुणगणनिलयं, दयितं यं वव्रिरे त्वरितम् ॥५॥
षड्दर्शन तत्त्वानां, स्याद्वादनयेन देशनां यस्य ।
श्रुत्वा नाम विपश्चि-न चालयेत्कः स्वमूर्धानम् ॥६॥ यस्य जगद्विस्मयक्-च्छिल्पमुहूर्तादि शास्त्र-नैपुण्यम् । सार्वाऽऽगमोपनिषदो, ज्ञानं चासीत् सुविख्यातम् ॥७॥
श्रमणादिभ्यो योऽदा-दागम-शास्त्रादि-वाचनामनिशम् ।
तीर्थोद्धृतिसत्कृत्यं, कारितवान् स्वोपदेशेन ॥८॥ श्रुतपर्यायवयोभि-वृद्धो गीतार्थशेखरः श्रीमान् । प्रविदित-परोपकारः, प्रशमनिधिः प्रवरपाण्डित्यः ॥९॥
जलधिरसप्रमित समान् प्रपाल्य सत्संयम पुरे भावे स्वरलंचकार सारं, दद्यादुदयं सदा सोऽयम् ॥१०॥
पूज्याचार्यवरेण्य-श्रीविजयोदयसूरीश्वराणाम् गुणसङ्कीर्तनम्
137