________________
सूरीणां चक्रवर्ती विरलगुणखनिः प्रौढसाम्राज्यशाली, साक्षात् वाचस्पति र्यो निजपरसमये नैकसद्ग्रन्थकर्ता । तीर्थोद्धारे च रक्तो मुनिगणमहितो बाल्यतो ब्रह्मचारी, पूज्य श्रीनेमिसूरिर्जगति विजयतां श्रीतपागच्छधुर्यः ॥५॥ ( स्त्रग्धरा० )
विहितनैकतमाद्भुतसत्कृतिविजयधर्मधुरन्धर सेवितः ।
कविवरोऽ समशास्त्रविशारदो,
जयति सूरिवरो विजयामृतः ॥६॥ ( द्रुतविलम्बितम् )
यद्दर्शनेन भविनोऽसुखमाशु हित्वा, हर्ष प्रकर्षमतुलं तरसा लभन्ते । द्राक्षेव यो मधुरहृद्वरसौम्यमूर्तिः,
शान्ताकृतिः स जयताद् गुरुदेवसूरिः ॥७॥
तदीय पट्टोदयभानुकल्पः,
शब्दादिशास्त्रे कृत भूरियत्नः ।
गाम्भीर्य धैर्यादिगुणावलीढः,
सूरिः सदा राजति हेमचन्द्रः ॥८॥
तस्यानुजन्मा प्रथमश्च शिष्यः पंन्यासवर्य्यो गुणरागपीनः । सार्वागमाभ्यासरतो ह्यजस्त्रं, प्रद्युम्ननामा जयतीह साधुः ॥९॥ ( इन्द्रवज्रा )
तच्छिष्यरत्नो मुनिराजहंसः,
स्वाध्यायलीनो विनयेन पीनः ।
प्रसन्नचेतोवदनो नितान्तं,
चारित्रमाराधयति प्रकामम् ॥१०॥ ( उपजातिः )
पूज्यांहि-हीरविजयः सरलात्मवृत्ति
विस्मर्यते न हि स तातमुनिः कदापि ।
पत्नी - सुतद्वयसुताश्च जिनेन्द्रमार्गे,
प्रस्थाप्य यः स्वयमपि प्रततान दीक्षाम् ॥ ११ ॥ ( वसन्त )
स्वर्णाक्षरीय कल्पसूत्र प्रशस्ति
135