________________
शान्तसुधारसकाव्यं, सुबोधिका कल्पसूत्रवृत्तिश्च । लोकप्रकाशशास्त्रं, हैमीयप्रक्रिया लघ्वी ॥१०५॥ श्रीपालराजरासश्चैत्यस्तवनं विनयविलासश्च । कृत्वैतान् यो ग्रन्थान्, विद्वद्गणमाननीयोऽभूत् ॥१०६॥(त्रिभिर्विशेषकम्) महामहोपाध्यायो, जातः श्रीमद्यशोविजयनामा । जितवादो ज्ञसभायां, न्यायाचार्यत्वमापद् यः ॥१०७॥ उपगङ्गं स्तिमितो यः, समुपास्यैङ्कारजापतो वाणीम् । चिन्तामण्यादिनिखिल-शास्त्रेष्वपि दक्षतां लेभे ॥१०८॥ प्रवरविपश्चिद्गम्या, अध्यात्मन्यायमुख्यविषयेषु । यद्रचिताः सद्ग्रन्थाः परश्शताः शेखरायन्ते ॥१०९॥ अध्यात्मसारमाद्यं, वैराग्यकल्पलताभिधं ग्रन्थम् । को न विरज्येत भवा-दवगत्य ज्ञानसारञ्च ॥११०॥ निहितार्थशास्त्रवार्ता-समुच्चये विस्तृता कृता येन । प्रविरलबुधजनवेद्या, वृत्तिः स्याद्वादकल्पलता ॥१११॥ समताशतकं द्रव्या-दिमगुणपर्यायरासमालम्ब्य । असंस्कृतज्ञोऽपि जनो, जिनोक्ततत्त्वानि वेवेत्ति ॥११२॥ श्रीमान् लघुहरिभद्रः, कूर्चालसरस्वतीति यः ख्यातः । जयतात्स सर्वकालं, श्रुतिकेवलिकल्प इह भुवने ॥११३॥ (सप्तभिः कुलकम्) तुर्यस्तेषु च पूज्यो, वाचकवर्यो हि मानविजयोऽभूत् । पुष्णाति प्रभुभक्तिं य-द्रचितस्तवनान्यनेकानि ॥११४॥ यतिगृहिधर्मनिरूपक आतेने धर्मसङ्ग्रहाभिख्यः । ग्रन्थो येन महार्थो, व्याडिविहितसङ्ग्रहप्रतिमः ॥११५॥ श्रीधीरविममलगणिनः, शिष्योऽभूज्ज्ञानविमलसूरीशः । योऽपूजयज्जिनेन्द्रं, स्तवनसुमैर्नवनवैर्नित्यम् ॥११६॥ 100
विविध हैम रचना समुच्चय