________________
प्राणातिपातविरतिः । (सु) प्राणातिपातविरतिः । ( अ. चू.) पमत्तजोगस्स पाणववरोवणं हिंसा, ततो अकारेण पडिसेहणं (तुलना - प्रमत्तयोगात् प्राणव्यपरोपणं हिंसा. तत्वार्थ. ७.८) । सार = अहिंसानुं वास्तविक पालन 'प्रमाद = प्रमत्त दशा 'नां
त्यागथी आवे.
१.१. संजो (ति) भवभ्रमणहेतुषु विषयेषु प्रवर्त्तमानामिन्द्रियाणां संयमनम् उवरमणम् वालनं = [दृश्य. वाळवुं] । (स) पञ्चाश्रवविरमणं, पञ्चेन्द्रियनिग्रहः, चतुःकषायजयः दण्डत्रयविरतिः । (सु) संयम आश्रवद्वारोपरमः । ( अ.चू.) संजमो (१) समिति-गुत्तीसु उवरमो (२) संजमो सत्तरसविहो. । सार = 'अहिंसा' ना पालननुं प्रबळ प्रेरक परिबळ प्रमादत्याग. ए प्रमादत्यागनो 'आचरणात्मक उपाय एटले संयम. आ रीते अर्थ - अनुसंधान माटे यथा अनुभव, यथामति प्रयास करवो जोईए. बीजा उदाहरणो जोईए -
१.२. रसं - (ति) रसः आहारलेशः । (स) रसं मकरन्दम् । (सु) मकरन्दमिति । (अ.चू.) रसो सारो ।
१.३. समणा (ति.) तपोधनाः । ( स ) तपस्विनः । (सुं.) श्राम्यन्ति इति श्रमणाः तपस्विनः । (अ.चू.) समणा तपस्सिणो, 'श्रमू तपसि' [ J
१.५. नाणापिंडरया (ति) रताः । (स.) रता उद्वेगं विना स्थिताः । (सु.) रताः अनुद्वेगवन्तः । ( अ.चू.) अंत-पंत विगतिवज्जेसु वा सरीरधारणमुद्देस - रतिगता ।
२.९ हढो - (ति) हठः, ( स ) । हङः । (सु) हतः = हठो जलरुहो वणस्सतिविसोसो ।
वनस्पतिविशेषः । (अ.चू.)
२.११. संबुद्धा (ति) ज्ञान (त) विषयस्वरूपाः । ( स ) बुद्धिमन्तः अथवा सम्यग्दर्शनसहितेन ज्ञानेन ज्ञातविषयस्वभावाः सम्यग्दृष्टयः । (सु) बुद्धिमंतो बुद्धाः । ( अ.चू.) मूलपाठः 'संपण्णा.' (चू. अर्थ) पण्णा बुद्धी, सह पण्णाए संपण्णा, सद्बुद्धयः 11
३.४. नालीय = नालिका (ति) नालाच, (नळी) भुंगळी. । (स) / (सु) नालिकया पाशकपातनम् । (अ.चू.) या इच्छितं पाडेहिति त्ति णालियाएं पासका दिज्जंति.
7