________________
४६
दशवैकालिकं-टीकात्रिकयुतम् इति जरायुजाः-गोमहिष्यजाविकमनुष्यादयः, रसाज्जाता रसजाः-तक्रा-ऽऽरनाल-दधितीमनादिषु पायु-कृम्याकृतयोऽतिसूक्ष्मा भवन्ति, संस्वेदाज्जाता इति संस्वेदजा:मत्कुण-यूकादयः, संमूर्च्छनाज्जाताः संमूर्च्छनजाः-शलभ-पिपीलिका-मक्षिकाशालूरा(का)दयः, उद्भेदाज्जन्म येषां ते उद्भेदजा:-पतङ्ग-खजरीट-पारिप्लवादयः, उपपाताज्जाताः उपपाते भवा उपपातजाः, उपपातेन वा. भवा औपपातिका-देवा नारकाश्च ।।
जेसिं केसिंचि पाणाणं अभिक्कंतं पडिक्कतं संकुचियं पसारियं रुयं भंतं तसियं पलाइयं आगइ-गइविन्नाया जे य कीडपयंगा जा य कुंथुपिवीलिया-सव्वे बेंदिया', सव्वे तेइंदिया, सव्वे चउरिंदिया, सव्वे पंचिंदिया, सव्वे तिरिक्खजोणिया, सव्वे नेरइया, सव्वे मणुया, सव्वे देवा, सव्वे पाणा परमाहम्मिया ।
(ति.) एषां लक्षणमाह-येषां केषांचित् । प्राणानाम्-प्राणिनाम् । अभिक्रान्तम्अभिमुखं क्रमणम् । प्रतिक्रान्तम्-प्रतिक्रमणम् । सङ्कुचितम्-गात्रसङ्कोचनम् । प्रसारितम्-गात्रस्य विततकरणम् । रुतम्-शब्दकरणम् । भ्रान्तम्-इतश्चेतश्च भ्रमणम् | त्रस्तम्-त्रसनम् उद्वेगात् । पलायितम्-पलायनं, भयान्नाशनम् । तथा आगतेःकुतश्चित् । गतेः-क्वचित् । विज्ञातारः |
आह पर:-अभिक्रान्त-प्रतिक्रान्ताभ्यां नागति-गत्योः कश्चिद् भेद इति किं भेदेनाभिधानम्? |
उच्यते-त्रसा हि विज्ञायाभिक्रमण-प्रतिक्रमणे कुर्वन्ति । लतादयस्त्वोघसंज्ञयैव वृत्यादिकं प्रति अभिक्रामन्ति इति ज्ञापनार्थम् ।
ये च कीट-पतङ्गाः-कीटा-कृमयः, पतङ्गाः-शलभाः । याश्च कुन्थुपिपीलिकाः, किं बहुना ? | सर्वे द्वीन्द्रियाः, सर्वे त्रीन्द्रियाः, सर्वे चतुरिन्द्रियाः, सर्वे पञ्चेन्द्रियाः, सामान्येन । विशेषतश्च सर्वे तिर्यग्योनिकाः, सर्वे नैरयिकाः, सर्वे मनुजाः, सर्वे देवाः । सर्वे प्राणा:-त्रसाः स्थावराश्च । परमधर्मप्रभावमुपचारात् सुखमपि परमधर्मः, तमभिलषन्तीति "क्रीतादित्वाद्" [ ] इकणि, परमधार्मिकाः-सुखाभिलाषिण इत्यर्थः । 'जा या परमाहम्मिया' इत्यत्र दीर्घः प्राकृतत्वात् ।
(स.) एतेषामेव लक्षणमाह-येषां केषांचित सामान्येनैव प्राणिनां जीवानामभिक्रान्तं १. बेइंदिया इति प्रसिद्धः पाठः |