________________
द्वितीयम् अध्ययनम् अगन्धनाश्च. तत्र ये गन्धनास्ते-डसिए मंतेहिं आकड्ढिआ, तं मुहओ आपिअंति. अगंधणा पुण अवि मरणमज्झवस्संति, न य वंतं आपिअंति. उपसंहारस्तु-यदि तावत् तिर्यञ्चोऽप्यभिमानाज्जीवितं परित्यजन्ति, न च वान्तं भुञ्जते, तत्कथमहं जिनवचनाभिज्ञो विपाकदारुणान् विषयान् वान्तानपि भोक्ष्य इति. अत्रार्थे रथनेमिदृष्टान्तस्तथाहिजया किल अरिट्ठनेमी पव्वइओ, तया रहनेमी तस्स जिट्ठभाओ राईमई उवयरइ, जइ नाम एसा मम होइ, सा य भगवई निम्विन्नकामभोगा, नायं च तीए, जहा एसो मम अज्झोववण्णो, अण्णया य तीए. महुवयसंजुत्ता पेज्जा पीआ, रहनेमी आगओ, मयणफलं मुहे काऊण तीए वंतं भणियं च, पेज्जं पियाहि, तेण भणियं-कहं वंतं पिज्जइ. तीए भणिओ-जइ न पिज्जइ, तओ अहं पि अरिट्ठनेमिसामिणा वंता, कहं पिविउमिच्छसि. ।।२.६ ।।
(सु.) किंच-संयमगेहान्मनस एवानिर्गमार्थमिदं चिन्तयेत-'पक्खंदे'इत्यादि, प्रस्कन्दन्ति-अध्यवस्यन्ति ज्वलितं-ज्वालामालाकुलं, न मुर्म(मुर्मु)रादिरूपं, कं ? ज्योतिषं-अग्निं धूमकेतुं-धूमध्वजं नोल्कादिरूपं, दुराशयं-दुःखेनासाद्यते-अभिभूयत इति दुरासदस्तं, दुरभिभवमित्यर्थः, चशब्दलोपात्, 'न चेच्छन्ति वान्तं भोक्तुं' परित्यक्तमत्तुं, विषमिति गम्यते, के ?, नागा इति गम्यते, एवं किंविशिष्टाः?, कुले जाताः-समुत्पन्ना अगन्धने, नागानां हि भेदद्वयं-गन्धना अगन्धनाश्च, तत्र गन्धना नाम-डसिए मंतेहिं आयड्डिया तं विसं वणमुहाओ आवियन्ति, अगन्धणा उण अवि मरणमज्झवसन्ति न य वंतमावियंति, उपसंहारस्त्वेवं भावनीयः-यदि तावत् तिर्यञ्चोऽप्यभिमानमात्राद् अपि जीवितं परित्यजन्ति, न च वान्तं भुञ्जते, तत्कथमहं जिनवचनाभिज्ञो विपाकदारुणान् विषयान् वान्तानपि भोक्ष्य इति ।।
अस्मिन्नेवार्थे द्वितीयमुदाहरणं (दृ० २) -
जया किल अरिट्ठनेमी पव्वइओ, तया रहनेमी तस्स जेट्ठभाऊओ रायमई उवयरइ, जइ नाम एसा ममं इच्छिज्जा, सावि भयवई निम्विन्नकामभोगा, नायं च तीए-जहा एसो मज्झं अज्झोववन्नो, अन्नया य तीए महुघयसंजुत्ता पेज्जा पीया, रहनेमी आगओ, मयणफलं मुहे काऊण तीए वंतं, भणियं च-एयं पेज्जं पियाहि, तेण भणियं-कहं वंतं पिज्जइ ? तीए भणियं-जइ न पिज्जइ, तओ अहंपि अरिट्ठनेमिसामिणा वंता कहं पिबिउमिच्छसि ?,