________________
श्री उत्तराध्ययन सूत्र ]
हिंसे बाले मुसावाई, अद्धासि विलोवए । अन्नदत्तहरे तेणें, माई कं नु हरे सढे ॥ ५ ॥ इत्थीविसय गिद्धे य, महारंभपरिग्गहे । भुंजमाणे सुरं मंसं, परिवृढे परंद मे ॥ ६ ॥ अकक्करभोइ य, तुंडिले चियलोहिए । आउयं नरए कंखे, जहाएसं व पलप ॥ ७ ॥ आसणं सयां जाणं, वित्तं कामे य भुंजिया । दुस्साहडं धणं हिच्चा, बहु संचिणिया रयं ॥ ८ ॥ तो कम्मगुरु जंतू, पच्चुप्पन्नपरायणे ।
एव्व आगया एसे, मग्ांतम्मि सोयइ ॥ ६ ॥ तो उपरिक्खीणे, चुयदेहा विहिंसगा । आसुरीयं दिसं बाला, गच्छति श्रवसा तमं ॥ १० ॥ जहा कागिणिए हेउं, सहस्सं हारए नरो ।
[ १६
श्रपत्थं अम्बगं भोच्चा, राया रजं तु हारए ॥ ११ ॥ एवं माणुस्सगा कामा, देवकामाण अंतिए । सहस्सगुणिया भुज्जो, ग्राउ कामा य दिग्विया ॥ १२ ॥ अगवासानउया, जा सा पन्नवओो ठिई ।
जाणि जीयंति दुम्मेहा, ऊणे वासस्याउए ॥ १३ ॥ जहा य तिन्नि वणिया, मूलं वेत्तूण निग्गया । एगोऽत्थ लहए लाभं एगो मूलेण श्रागओ ।। १४ ।। एगो मूलपि हारिता, आगओ तत्थ वाणिओ । ववहारे उवमा एसा, एवं धम्मे वियाह ॥ १५ ॥ माणुसत्तं भवे मूलं, लाभो देवगई भवे । मूलच्छेएण जीवाणं नरगतिरिक्खत्तणं धुवं ॥ १६ ॥
१. हारयंति ।