________________
श्रीउत्तराध्ययन सूत्र ]
॥ अह खुड्डागनियठिज्जं हूं अभयणं ॥
जावन्तऽविजापुरिसा, सव्वे ते दुक्खसंभवा । लुम्पन्ति बहुसो मूढा, संसारम् श्रांत ॥ १ ॥ समिक्ख पण्डिए तम्हा, पासजाइपहे बहू | अप्पणा सच्चमेसेजा; मित्तिं भूपसु कप्पए ॥ २ ॥ माया पिया राहुला भाया, भजा पुत्ता य ओरसा । नालं ते मम ताणाए, लुप्पंतस्स सकम्मुरणा ॥ ३ ॥ मट्ठे संपेहाए, पासे समिदंसणे ।
,
छिन्द गिद्धिं सिणेहं च न कंखे पुव्वसंथवं ॥ ४ ॥ गवासं मणिकुण्डलं, पसवो दासपोरुसं । सव्वमेयं चत्तारणं कामरूवी भविस्ससि ॥ ५ ॥ ( थावरं जंगमं चेव धणं धन्न उवक्खरं । पञ्च्चमाणस्स कम्मेहिं नालं दुक्खाउ मोयणे ।। ) अज्झत्थं सव्वश्र सव्वं, दिस्स पाणे पियायए । न हणे पाणि पाणे, भयवेराओ उवरए ॥ ६ ॥ आदाणं नरयं दिस्स, नायएज तणमवि । दोगुच्छी पण पाए, दिन्नं भुंजेज भोयां ॥ ७ ॥ इहमेगे उ मन्नति, अपञ्चकखाय पावगं । आयरियं विदित्ता गं, सञ्वदुक्खा विमुच्चए ॥ ८ ॥ भांता अकरेन्ता य, बन्धमोक्वपइण्णिणो । वायावीरियमेत्तण, समासासेंति श्रपयं ॥ ९ ॥ न चित्ता तायर भासा, कुत्रो विजाणुसासणं । विसन्ना पावकस्मेहिं, बाला पंडिय मारिणो ।। १० ।।
१. असठ्ठा ।
[ १७