________________
१२]
[ श्रीउत्तराध्ययन सूत्र
चउरंगं दुल्लहं नेच्चा, संजमं पडिवज्जिया । तवसा धुयकम्मंसे, सिद्धे हवइ सासए ॥ २० ॥ त्ति बेमि ॥
॥ तइ चाउरंगिज्जं ज्यां समत्तं ॥ || अह चउत्थं असंखयं भयणं ||
असंखयं जीविय मा पमायण,
जरोवणीयस्स हुनत्थि ताणं । एवं वियाणाहि जणे पमते,
किन्नु विहिंसा अजया गहिंति ॥ १ ॥ जे पावकम्मेहिं धरणं मरणूसा,
समाययंती मइं गहाय ।
पहाय ते पासपर्यट्टिए नरे,
वेराणुबद्धा नरयं उविंति ||२|| तेणे जहा संधिमुहे गहीए,
सकम्मुणा किञ्चइ पावकारी ।
एवं पया पेच्च इहं च लोए,
कडा कम्माण न मोक्ख अस्थि ॥ ३॥ संसारमावन्न परस्स अट्ठा,
साहारणं जंच करेइ कम्मं ।
कम्मस्स ते तस्स उवेयकाले,
न बंधवा बंधवयं उविंति ||४|| वित्तण ताणं न लभे पमत्ते,
इमं मि लोए अदुवा परत्थ । अतमोहे,
atruga
दमदमेव ||५||
नेयाजयं
१. मच्चा । २. कण्णु । ३. श्रमयं । ४. पिच्छ ।