________________
श्रीउत्तराध्ययनसूत्र ]
माणुस्सं विग्ग लद्धं, सुई धम्मस्स दुल्लहा । जं सोच्चा पडिवजन्ति, तवं खंतिमहिंसय ॥८॥ आहञ्च सवणं लद्धं सद्धा परमदुल्लहा । सोच्चा ने पाउयं मग्गं, बहवे परिभस्सइ ॥९॥ सुइंच लधु सद्ध च, वीरियं पुरण दुल्लहं । बहवे रोयमाणावि, नो य गं पडिवजए ॥ १० ॥ माणुसत्संमि आयाओ, जो धम्म सोच्च सद्दहे। तवस्सी वीरियं लदधुं, संवुडे निदधुणे रयं ॥ ११ ॥ सोही उज्जुयभूयस्स धम्मो सुद्धस्स चिट्टइ। निवारणं परमं जाइ, घयसित्तिव्य पावए ॥ १२ ।। विगिंच कम्मुणो हेरं, जसं संचिणु खतिए । सरीरं पाढवं हिच्चा, उड्ढं पक्कपए दिन ॥ १३ ॥ विसालिसेहिं सीलेहिं, जक्खा उत्तरउत्तरा। महासुक्का व दिप्पंता, मन्नता अपुणञ्चयं ॥ १४ ॥ अप्पिया देवकामारणं, कामरूवविउव्विणो । उड्ढकष्पेसु चिटुंति. पुवावाससया बहु ॥ १५ ॥ तत्थ टिच्चा जहाठा, जक्खा आउक्खये चुया । उति माणुसं जोणिं, से दसंगेऽभिजायए ॥ १६ ॥ खितं वत्थु हिरराणं च, पसवो दासपोरुसं। चत्तारि कामखंधाणि तत्थ से उववजइ ॥ १७ ॥ मित्तव नाइवं होइ, उच्चागोए य वरणवं । अप्पायंके महापन्न अभिजाए जसो बले ॥ १८ ॥ भुच्चा माणुस्सए भोए, अप्पडिरूवे अहाउयं । पुव्वं विसुद्धसद्धम्मे, केवलं बोहि बुझिया ॥ १६ ॥ १. चउद्धा संपयं लभुइहेव ताव भायते । तेयए तेयसंपन्ने घय सित्त व पावए ।