________________
४]
[ श्रीउत्तराध्ययन सूत्र
।
काले निक्खमे भिक्खू, कालेख य पडिक्कमे । कालं च विवजित्ता, काले कालं समायरे ।। ३१ ।। परिवाडीए न चिट्ठेजा, भिक्खू दत्तेसरां चरे । पडिरूवेण एसित्ता, मियं कालेन भक्लए || ३२ ॥ इदूर मरणासन्ने, नन्नसिं चक्खुफास | एगो चिज 'भत्त, लंघित्ता तं नऽइकमे ॥ ३३ ॥ नाइउच्च न नीए वा, नासन्ने नाइदूर फासुयं परकडं पिण्डं, पडिगाहेज संजए ॥ ३४ ॥ अपापीयमि, पडिन्छन्नम्म संबुडे । समयं संजय भुंजे, जयं अपरिसाडियं ।। ३५ ।। सुकडित्ति सुपक्किति, सुच्छिन्ने सुहडे मडे | सुखिट्टिए सुलट्ठति, सावजं वज्जए मुगी ।। ३६ ।। रमए पण्डिए सासं, हयं भदं व वाहप | बालं सम्मइ सासन्तो, गलियस्सं व वाहए ॥ ३७ ॥ खडया मे चवेडा मे, अक्कोसा य वहा य मे । कल्ला मरणुलासन्तों पावदिडित्ति मन्नइ ॥ ३८ ॥ पुत्रो मे भायनाइत्ति, साह कल्ला मन्नई | पावदिट्ठी अप्पा, सास 'दासि त्ति मन्नइ ॥ ३९ ॥ न कोवए आयरियं, अप्पापि न कोवए । बुद्धो घाई न सिया न सिया तोत्तगवेसए ॥ ४० ॥ आयरियं कुवियं नच्चा, पत्तिएण पसायए । विज्झवेज पंजलीउडो, वएज्ज न पुगोत्तिय ॥ ४१ ॥ धम्मज्जियं च ववहारं, बुद्धेहायरियं सया । तमायरंतो ववहारं ", गरहं नाभिगच्छ ॥ ४२ ॥
3
१. भत्तट्ठा। २. खड्डुयाहिं चवेडाहिं अक्कोसेहिं वहेहिं य । ३. अणुसातं । ४. दासं व । ५. मेहावी ।