________________
श्रीउत्तराध्ययनसूत्र ]
नेव पल्हत्थियं कुज्जा, पक्खपिण्डं च संजए । पाए पसारिए वावि, न चिडे गुरुणन्तिए ।॥ १६ ॥ आयरिएहिं वाहित्तो, तुसिणीओ न कयाइवि । 'पसायपेही नियागट्ठी, उवचिट्टे गुरुं सया ॥ २० ॥ आलवन्ते लवन्ते वा न, निसीएज्ज कयाइ वि । चइऊणमासणं धीरो, जो जत्तं पडिसुणे ॥ २१ ॥ आसणगो न पुच्छेजा, नेव सेजागो कयाइ वि । आगम्मुक्कुडुअो सन्तो, पुच्छेजा पंजडीउडो ॥ २२ ॥ एवं विणय जुत्तस्स, सुत्तं अत्थं च तदुभयं । पुच्छमाणस्स सीसस्स, वागरिज जहासुयं ॥ २३ ॥ मुसं परिहरे भिक्खू, म य ओहारिणिं वए । भासादोसं परिहरे, मायं च वज्जए सया ॥ २४ ॥ न लवेज पुट्ठो सावज, न निरटुं न मम्मयं । अप्पणट्ठा परट्ठा वा, उभयस्सन्तरेण वा ॥ २५ ॥ समरेसु अगारेसु, "सन्धीसु य महापहे। एगो एगथिए सद्धिं, नेव चिट्टे न संलवे ॥ २६॥ जं मे बुद्धाऽणुसासन्ति, सीएण फरुसेण वा । मम लाहो त्ति पेहाए, पयो तं पडिस्सुणे ।। २७ ।। अणुसासणमोवायं, दुक्कडस्स य चोय ।। हियं तं मराणइ पराणो, वेस्सं होइ असाहुणो ॥ २८ ॥ हियं विगयभया बुद्धा, फरुसंपि अणुसासणं । वेस्सं तं होइ मूढाणं, खन्तिसोहिकरं पयं ॥ २९ ॥ आसणे उचिट्ठज्जा, अणुच्चेऽकुकुए थिरे । अप्पुट्ठाई निरुटाई, निसीएजष्पकुक्कुए ॥ ३० ॥
१. पसायट्ठी। २. चइत्ता श्रा० । ३. कया। ४. पंजलिगडे । ५. गिहसंधिसु अ महापहेसु । ६. पेरणं । ७. फरूसमप्पणुसासणं ।