________________
जीवन-श्रेयस्कर-पाठमाला
चूलिया २
तम्हा आयारपरकमेण संवरसमाहिषहुलेणं । चरिया गुणा य नियमा य होति साहूण दट्ठव्वा ॥ ४॥ अणिएयवासो समुयाणचरिया
अन्नायउंछं पइरिक्कया य । अप्पोवही कलहविवज्जणा य
विहारचरिया इसिणं पसत्था ॥५॥ आइएणोमाणविवज्जणा य
ओसन्नदिट्ठाहडभत्तपाणे । संसहकप्पेण चरेज्ज भिक्खू
तज्जायसंसट्ट जई जएज्जा ॥ ६ ॥ अमज्जमंसासि अमच्छरीया
अभिक्खणं निव्विगइं गया य । अभिक्खणं काउस्सग्गकारी
सज्झायजोगे पयओ हवेज्जा ॥ ७ ॥ न पडिन्नवेज्जा सयणासणाई
सेज्जं निसेज्ज तह भत्तपाणं । गामे कुले वा नगरे व देसे
ममत्तभावं न कहिंचि कुज्जा ।।८।। गिहिणो वेयावडियं न कुजा
अभिवायणं वंदण पूयणं वा । असंकिलिटेहि सम वसेजा
मुणी चरित्तस्स जो न हाणी ॥ ६ ॥ न या लमेज्जा निउणं सहायं
गुणाहियं वा गुणओ समं वा । एक्को वि पावाई विवजयंतो विहरेज्ज कामेसु असज्जमाणो ॥१०॥