________________
दसवेलियसुतं
अंगपञ्चंगसंठाणं चारुल्ल वियपेहियं । इत्थी तं न निभाए कामरागविवडणं ॥ ५६ ॥ विसएस मरणुन्ने पेम नाभिनिवेसए । अणिच तेसिं विन्नाय परिणाम पोग्गलाण य ॥ ५६ ॥ पोग्गलाण परिमाणं तेसिं नच्चा जहा तहा । विणीयतरहो विहरे सीईभूपण अपणा ॥ ६४ ॥ जाए सजाए निक्खतो परियायट्टामुत्तमं । तमेव अणुपालेज्जा गुणे श्रायरियसम्मए । । ६१ ।। तवं चिमं संजमजोगयं च सज्झायजोग च सया अहिट्ठए । सूरे व सेणाए समत्तमाउहे
अलमप्पण होइ अलं परेसिं ॥ ६२ ॥ सज्झाय सज्झाणरयस्स ताइणो पावभावस्स तवे रयस्स । विसुज्झई जं' से मल पुरेकडं
समीरिव रुप्पमलं व जोइणा ॥ ६३ ॥ से तारिसे दुक्खसहे जिइदिए सुपण जुत्ते अममे किंचणे ।
विरायई कम्मघणम्मि अवगए
कसिणब्भपुडावगमे व चन्दिमे ॥ ६४ ॥ त्ति बेमि ॥
॥ मं यारप्पणिही अभयणं समत्तं ॥
॥ वियसमाही नाम णवममज्झयणं--पढमो डस ||
अज्झयण ६-१
थंभा व कोहा व मयप्पमाया गुरुरसगासे विणयं न सिक्खे |
५ अं सि
४१