________________
दसवेलियसुत्त
बहुसुयं पज्जुवा सेज्जा पुच्छेजत्थविणिच्छ्यं ॥ ४४ ॥ हत्थे पायं च कार्य च पणिहाय जिइंदिए । अल्ली गुत्तो निसिए लगाते गुरुणे। मुखी ॥ ४५ ॥ न पक्खन पुरनो नेव किवा पिओ । न य ऊरुं समासेज चिट्ठेजा गुरुणन्तिए ॥ ४६ ॥ पुच्छित्रो न भासेजा भासमाखस्स अन्तरा । पिट्ठिमंसं न खाएज्जा मायामोसं विवज्जए ॥ ४७ ॥ अपत्तियं जेण सिया आसु कुप्पेज्ज वा परो । सव्वसा तं न भासेज्ज भासं हियगामिणिं ॥ ४८ ॥ दिहं मियं असंदिद्धं पडिपुराणं वियं जिये | अयं परमविग्गं भासं निसिर श्रत्त्वं ॥ ४६ ॥ श्रायापन्नतिधरं दिट्टिवायमहिज्जगं । वायविक्aलियं नच्चा न तं उवहसे मुमी ॥ ५० ॥ नक्खत्तं सुमियां जोगं निमित्तं मन्तभेसजं । गिहिणा तं न इक्खे भूयाहिगरणं पयं ॥ ५१ ॥ अन्न पगडं लय भएज्जा सयणासगं । उच्चारभूमिसंपन्नं इत्थींपसुविवज्जियं ॥ ५२ ॥ विवित्ताय भवे सेज्जा नारीणं न लवे कहं । गिहिसंथवं न कुज्जा कुज्जा साहूहिं संथवं ।। ५३ ।। जहा कुक्कुडपोयस्स निश्चं कुललयो भयं । एवं खु भयारिस्स इत्थीविग्गहो भयं ॥ ५४ ॥ चित्तभित्तिं न निज्झाए नारिं वा सुत्रलंकियं । भक्खरं पिव दट्ठूणं दिट्ठि पडिसमाहरे ।। ५५ ।। हत्थाय पनि कराराना सविकप्पियं ।
अज्झयण ८
अवि वाससई नारि वंभयारी विवज्जए || ५६ || विभूसा इत्सिंसग्गो पीयरसभोयां | areeander विसं तालउड़े जहा ॥ ५७ ॥