________________
अज्झयण ८
दसवेआलियसुत्तं
से जा अजाणं वा कटु अाहम्मियं पयं । संवरे खिप्पमप्पाणं बीयं तं न समायरे ॥ ३१ ॥ अणायारं परकम्म नेव गूहे न निराहवे । सुई सया वियडभावे असंसक्त जिइंदिए ॥ ३२ ॥ अमोहं वयणं कुज्जा अायरियस्स महप्पण। तं परिगिज्झ वायाए कम्मुणा उववायए ॥३३ ।। अध्रुवं जीविय नच्चा सिद्धिमग्गं वियाणिया। विणियहेज्ज भोगेसु आउं परिमियमप्पणा ।। ३४।। बलं थामं च पेहाए सद्धमारोग्गमप्पणा। खेत्तं कालं च विन्नाय तहप्पारणं न जुंजए ॥ ३५ ॥ जरा जाव न पीलेइ वाही जाव न वड्ढइ । जाविंदिया न हायति ताव धम्म समायरे ॥ ३६॥ कोहं माणं च मायं च लोभ च पाववडणं । वमे चत्तारि दासे उ इच्छतो हियमप्पणो ॥ ३७ ।। कोहो पीई पणासेइ माणे विणयनासो । माया मित्ताणि नासेइ लोहो सव्वविणासणी ।।३८ ।। उवसमेण हणे कोहं माण मद्दवया जिणे । माय चज्जवभावेण लोभं संतोसओ जिणे ॥ ३६ ॥ कोहोय माणा य अणिग्गहीया माया य लोभो य पवड्डमाणा। चत्तारि एए कसिणा कसाया सिंचंतिमूलाइंपुणब्भवस्स।।४०॥
राइणिएसु विणयं पउजे धुवसील सययं न हावइज्जा । कुम्मो व्व अल्लीणपलीणगुत्तोपरक्कमेज्जा तवसंजमम्मि ॥४१॥ निदं च न बहु मन्नेज्जा सप्पहासं विवज्जए । मिहो कहाहिं न रमे सज्झायम्मि रओ सया ॥ ४२ ॥ जोगं च समणधम्मम्मि जुंजे अगलसो धुवं । जुत्तो य समणधम्ममिमा अटुं लहइ अणुत्तरं ।। ४३ ।। इहलोगशारत्तहियं जेणं गच्छइ सोरगई !