________________
२६
दसवेलियसुतं
हंदि धम्मत्थकामाणं निग्गंधारणं सुणेह मे । आयार गोयरं भीमं स्यलं दुरहिट्ठियं ||४|| नन्नत्थ परिसं वृत्तं जं लोए परमदुच्चरं । विउलट्ठाणभाइस्स न भूयं न भविस्सइ ||५|
खड्ग वियत्ताणं वाहियाणं च जे गुणा । अखंडफुडिया कायव्वा तं सुरोह जहा तहा ||६|| दस अ य ठाणाई जाई बालोऽवरज्झइ | तत्थ अरण्यरे ठाणे निग्गन्थत्ताओ भस्सइ ॥७॥ वयछक्कं कायछक्कं कप्पो गिहिभायां । पलियङ्कनि सेज्जा य लिखाणं सोभवज्जरणं ॥ ८ ॥ तत्थिमं पढमं ठाणं महावीरेण देखियं ।
अज्झयण ६
हिंसा निउणा दिट्ठा सव्वभूएस संजमो ॥ ९॥ जावंति लोए पाणा तसा अदुव थावरा । ते जाणमजाणं वा न हणे नो व घायए ।। १० ॥ सजीवा विइच्छेति जीविउं न मरिज्जिउं । तम्हा पाणवहं घोरं निग्गंथा वज्जयंति णं ॥ ११ ॥ अपट्ठा परट्ठा वा कोहा वा जइ वा भया । हिंसगं न मुसं बूया नो वि अन्नं वयावए ॥ १२ ॥ मुसावाओ य लोगंमि सव्वसाहूहिं गरहिश्रो ।
विलासो य भूयाणं तम्हा मोसं विवज्जए ॥ १३ ॥ चित्तमतमचित्तं वा अप्पं वा जइ वा बहुं । दंतसोहणमेत्तं पि श्रोग्गहंसि जाइया ॥ १४ ॥ तं पणा न गेरहंति नो वि गिरहावए परं । अन्नं वा गिरहमा पि नाजाति संजया ।। १५ ।। छाभचरियं घोरं पमायं दुरहिट्ठियं । नायति मुगी लोप भेयाययणवजिणो ॥ १६ ॥