________________
अज्झयण ६
दसवेआलियसुत्त
२५
एवं तु 'गुणप्पेही अगुणाणं च विवज्जो । तारिसो मरणते वि बाराहेइ संवरं ।। ४४ ॥
आयरिए पाराहेइ समणे यावि तारिसे । गिहत्था वि शं षूयन्ति जे णं जाणंति तारिसं ॥४५॥ तवतेणे वइतेणे रूवतेणे य जे नरे। आयारभावतेणे य कुव्वइ देवकिब्बिसं ॥४॥ लक्ष्ण वि देवत्त उववन्नो देवकिब्बिसे। .. तत्वावि से न याणाइ किं मे किच्चा इमं फलं ॥४७॥ तत्तो वि से चइत्ताणं लब्भिही एलमूअयं । नरयं तिरिक्खजोणिं वा बोही जत्थ सुदुल्लहा ॥४८॥ एयं च दोसं तृणं नायपुत्तण भात्रियं । अणुमायं पि मेहावी मायामोसं विवन्जए ॥४९॥ सिक्खिऊण भिक्खेसणलोहिं संजयाण बुद्धाण सगासे। तत्थ भिक्खु सुप्पणिहिइंदिए तिव्वलज्जगुणवं
विहरेज्जासि ॥५०॥ त्ति बेमि॥ ॥ पंचमज्झयरपस्स पिंडेसणाए बीओ उद्देसो समत्तो ॥ ॥ महल्लियायार कहा (धम्मत्थकाम) नाम छट्ठमज्झयणं । नाणदसणसंपन्नं संजमे य तवे रयं । गणिमागमसंपन्नं उज्जाणम्मि समोसढं ॥१॥ रायाणो रायमच्चा य माहणा अदुव खत्तिया। पुच्छन्ति निहुयप्पाणो कहं मे आयारगोयरो ॥२॥ तैसि सो निहुओ दन्तो सम्वभूयसुहावहो । सिक्खाए सुसमा उत्तो आइक्खइ वियक्खणो ॥३॥
१ स गुण । २. वयतेणे ।