________________
.
दसवेआलियसुत्तं
अज्झयण ५-२
असहागुरुओ लुद्धो बहुं पावं पकुव्वइ । दुत्तोसओ य से होइ निवारणं च न गच्छइ ।। ३२ ॥ सिया एगइओ लद्धं विविहं पाणभोयणं । भहगं भदगं भोच्चा विवरणं विरसमाहरे ।। ३३ ।। जाणंतु ता इमे समणा आयथट्ठी अयं मुणी। संनुट्ठो सेवए पंतं लूहवित्ती सुतोसो॥ ३४ ॥ पूर्वणट्ठा जसोकामी माणसंमाणकामए । बहुं पसवइ पावं मायासल्लं च कुम्वइ ॥ ३५ ॥ सुरं वा मेरगं वा वि अन्नं वा मज्जग रसं । ससक्खं न पिबे भिक्खू जसं सारक्खमप्पणे ॥ ३६॥ पियए एगो तेणो न मे कोइ वियाह । तस्स पस्सह दोसाइं नियडिं च सुणेह मे ।। ३७ ॥ वड्ड सोंडिया तस्स मायामोसं च भिक्खुणा । अयसो य अनिव्वाणं सययं च असाहुया ॥ ३८ ॥ निच्चुविग्गो जहा तेणो अत्तकम्मेहिं दुम्मई । तारिसो मरणंते वि चाराहेइ संवरं ॥ ३६ ।। पायरिए नाराहेइ समणे यावि तारिसे। गिहत्था वि णं गरहंति जेण जाति तारिसं ॥ ४० ॥ एवं तु अगुणप्पेही गुणाणं च विवज्जो । तारिसो मरणंते वि नाराहेइ संवरं ॥ ४१ ॥ तव कुवह मेहावी पणीय वज्जए रसं । मज्जप्पमायविरओ तवस्सी अइउकसो ।। ४ ।। तस्स पस्सह कल्लाणं अणेगसाहुपूइयं । विउलं अत्थसंजुत्तं कित्तइस्सं सुणेह मे ।। ४३ ।।