________________
दसवेलियसुरां
तरुणियं वा छिवाडिं श्रमियं भजियं सई । दिंतियं पडियाइकन मे कप्पर तारिस ||२०|| तहा 'कोलमस्सिनं वेलुयं कासवनालियं । तिलपपडगं नीमं श्रमगं परिवज्जए ||२१|| तहेव चालं पिटुं वियडं वा तत्तनिव्वुडं । तिलपिट्टपूइ पिरणागं श्रमगं परिवज्जए ||२२|| कवि माउलिंगं च मूलगं मूलगत्तियं । श्रमं असत्थपरिणयं मणसा विन पत्थए ।। २३ ।। तहेव फलमंथूणि वीयमधूणि जाणिया । बिहेलगं पियालं च श्रमगं परिवजए ॥ २४ ॥ समुयाणं चरे भिक्खू कुलं उच्चावयं सया । नीयं कुलमइकम्म ऊसढं नाभिधारए || २५ || दीगो वित्तिमेसेज्जा न विसीएज्ज पंडिए । मुच्छित्र भोयणम्मि मायन्त्रे एसणारए ।। २६ । बहुं परघरे अस्थि विविधं खाइमसाइमं ।
न तत्थ पंडि कुप्ये इच्छा दिज्ज परो न वा ।। २७ ।। सयणासणवत्थं वा भत्तपाणं व संजए ।
अदितस्स म कुप्पेजा पञ्चकखे वि य दीस ॥ २८ ॥ इत्थियं पुरिसं वावि डहरं वा महल्लगं । वेदमाणं म जाएजा नो य गं फरुसं वए || २६ || जे न वंदे न से कुष्पे वंदिओ न समुक्कसे । एवमन्नेसमाणस्स सामरणमणुचिट्ठर || ३० ।। सिया एगो लद्धुं लोभेण विणिगूहइ | मा मेयं दाइयं संतं दद्दूगं सयमायए ।। ३१ ।।
१ मणस्सिन्नं २ तत्तनिच्डं
अभयरण ५-२
२३