________________
दसवेलियसुत्तं
॥ १७ ॥
मूलमेयमहम्मस्स महादोससमुस्स्यं । तम्हा मेहुण संसग्गं निग्गंथा वज्जयंति विडमुब्भेइमं लोगं तेल्लं सपि च फाणियं । न ते सन्निहिमिच्छति नायपुत्तवओोरया ।। १८ ।। लोहस्सेस अणुप्फासो मन्ने अन्नयरामवि ।
।
जे सिया सन्निही कामे गिद्दी, पव्वइए न से ।। १६ ।। जं पि वत्थं ब पायं वा कंबल पायपुंछ नं पि संजमलज्जट्ठा धारंति परिहरति य ॥ २० ॥ न सो परिग्गहो वृत्तो नायपुत्तण ताइणा । मुच्छ परिग्गहो बुत्तो इइ बुतं महेसिणा ॥ २१ ॥ सव्वत्थुवहिणा बुद्धा संरक्खणपरिग्गहे । श्रवि श्रप्पा वि देहंमि नायरंति ममाइयं । २२ । अहो निच्चं तवोकम्मं सव्वबुद्धेहिं वरिणयं । जाय लज्जासमा वित्ती एगभत्तं च भोयणं ॥ २३ ॥ संतिमे सुहुमा पारणा तसा अदुव थावरा । जाई राम्रो अपासंतो कहमेसणियं चरे ॥ २४ ॥ उदउल्लं बीयसंत्तं पाणा निव्वड़िया महिं । दिश्रा ताइं विवज्जेज्जा राम्रो तत्थ कहं चरे ।। २५ ।। एयं च दासं दट्ठूणं नायपुत्तेण भासियं । सव्वाहारं न भुंजंति निग्गंथा राइभोयां ॥ २६ ॥ पुढविकार्यं न हिंसंति मणसा वयस कायसा । तिविहेण करणजोपण संजया सुसमाहिया ॥ २७ ॥ पुढविकायं विहिंसंतो हिंसइ उ तयस्सिए । तसे य विविहे पाणे चक्खु से य श्रचक्खुसे ॥ २८ ॥ तम्हा एयं वियाणित्ता दोसं दुग्गइवड्ढणं । पुढविकाय समारंभ जावज्जीवाए वज्जए ॥ २६ ॥
अभयरण ६
२७