________________
१५६]
[श्रीउत्तराध्ययनसूत्र
मोहणिजपि च दुविहं, सणे चरणे तहा। दंसणे तिविहं वुत्त, चरणे दुविहं भवे ॥ ८ ॥ सम्मत्तं चेव मिच्छत्तं, सम्मामिच्छत्तमेव य । एयाओ तिन्नि पयडीओ, मोहणिजस्स देसणे ॥ ६ ॥ चरित्तमोह कम्मं, दुविहं तु वियाहियं । . कसायमोहणिज तु, नोकसायं तहेव य ॥ १० ॥ सोलसविहभेए, कम्मं तु कसायज । सत्तविहं नवविहं वा, कम्पच नोकसायज ॥११॥ रइयतिरिक्खाउ मणुस्साउं तहेव य । देवाउयं चउत्थं तु, आउकम्मं च उश्यिहं ।। १२ ।। नामकम्मं तु दुविहं, सुहमसुहं च पाहियं । सुभस्स उ बहू भेया, एमेव असुहस्स वि ॥ १३ ॥ गोयं कम्नं दुविहं, उच्च नीयं च पाहियं । उच्च अट्टविहं होइ, एवं नीयं च पाहियं ।। १४ ।। दाणे लाभे य भोगे प, उवभोगे वीरिए तहा। पञ्चविहमन्तरायं, समासेण वियाहियं ॥ १५॥ . एयायो मूलपयडीओ, उत्तराओ य आहिया । पएसग्गं खेत्तकाले य, भावं च उत्तरं सुण ।। १६॥ सव्वेसिं चेव कम्पारणं, पएसमामणन्तगं । गंटियसत्ताईयं, अन्तो सिद्धाण आहियं ॥ १७ ॥ सम्बजीवाण कम्मं तु, संगहे छद्दिसागयं । सव्वेसु वि पएसेसु, सव्वं सम्वेण बद्धगं ॥ १८ ॥ उदहीसरिलनामारणं, तीसई कोडिकोडिओ। उक्कोसिया ठिई होइ, अन्तोमुहुत्त जहनिया ॥ १९ ॥
१. गंठि (प) सत्ताऽणाद ।