________________
श्री उत्तराध्ययन सूत्र ]
[ १५५
दीहामयं विष्वमुको पत्थो,
तो होइ अच्चन्तसुही कयत्थो ॥ ११०॥ अरण्। इकालप्पभवस्स एसो,
सव्वस्स दुक्खस्स पमोक्खमग्गो । दियाहिओ जं समुविश्व सत्ता,
कमेरा श्रञ्चन्तसुही भवन्ति ॥ १११ ॥ त्ति बेमि || मायां समत्तं ॥ ३२ ॥
॥ ग्रह कम्प्पयडी णाम तेत्तीसइमं अज्झयणं ॥
कम्मई वच्छामि, श्रापुत्रि जहक्कमं । जेहिं वृद्ध श्रयं जीवो, संसारे परिवट्टई ॥ १ ॥ नाणस्स वरणिजं, दंसणावरणं तहा । वेय णिज्जं तहा मोहं, ग्राउकम्मं तहेव य ॥ २ ॥ नामकम्मं च गोयं च, अन्तरायं तहेव य । एवमेकम्माई, डेव उ समासओ ॥ ३ ॥ नाणावर पञ्चविधं, सुयं ग्राभिणिबोहियं । ओहिनाां च तइयं, मणनां च केवलं ॥ ४ ॥ निद्दा तहेव पयला, निद्दानिद्दा पयलपयला य । ततो य थी गिद्धी उ, पंचमा होइ नायव्वा ॥ ५ ॥ चक्खुमचक्खू ओहिस्ल, दंसणे केवले य आवरणे । एवं तु नवविगष्पं, नायव्वं दंसणावरणं ॥ ६ ॥ वेयणीयपि यदुविहं सायमसत्यं च श्राहियं । सायरस उ बहू भैया, एमेव असायस्स वि ॥ ७ ॥
१. परिवत्तर |