________________
१२० ]
[ श्रीउत्तराध्ययन सूत्र
आलोयण्या ५ निन्दया ६ गरिहल्या ७ सामाइए ८ चउच्चीसत्थवे ६ चन्द्रणः १० पडिकमणे ११ काउस्सग्गे १२ पच्चकखाणे १३ मंगले १४ कालपडि ठेवण्या १५ पायच्छित्तकरणे १६ खमावस्या १८ सम्झाए १८ वायण्या १६ पडिपुच्छणया २० पडियट्टराया २१ अणुप्पेहा २२ धम्मका २३ सुयस्त राहण्या २४ एगग्गम संनिवेसण्या २५ संजमे २६ तवे २७ वोदाणे २८ सुहसाए २६ श्रपडिबद्धया ३० विवित्तसणास सेवण्या ३१ विशियट्टण्या ३२ संभोगपच्चक्खाणे ३३ उवहिपच्चक्खाणे ३४ आहार पञ्चकखाणे ३५ कसाय पच्चक्खाणे ३६ जोगपच्चक्खाणे ३७ सरीरपच्चक्खाणे ३८ सहायपञ्चकखाणे ३६ भत्तपञ्चकखाणे ४० सम्भावपच्चकखाणे ४१ पडिवण्या ४२ | वेयावच्चे ४३ सच्च गुणसंपरणया ४४ वीयरागण ४५ खन्ती ४६ मुत्ती ४७ मद्दत्रे ४= जत्रे ४६ भावसच्चे ५० करणसच्चे ५१ जोगसच्चे ५२ मणगुत्तया ५३ वयगुत्तया ५४ कायगुत्तया ५५ मणसमाधारणया ५६ वयसमाधारणया ५७ कायसमाधार
या ५= नाणसंपन्नया ५६ दंसण संपन्नया ६० चरित्त संपन्नया६१ * सोइंदियनिग्गहे ६२ चक्खिन्द्रियनिग्गहे ६३ घाणिन्द्रियनिगहे ६४ जिमिन्द्रियनिग्गहे ६५ फासिन्दिय निग्गहे ६६ कोहविजए ६७ माणविजए ६८ मायाविजए ६९ लोहविजए ७० पेजदोस सिच्छा दंसण विजए ७१ सेलेसी ७२ श्रकम्मया ||७३ ||
संवेगे भन्ते ! जीवे किं जग्गइ ? संवेगेां अणुत्तरं धम्मसद्धं जणयइ । अणुत्तराए धम्मसद्धाए संवेगं हव्वमागच्छइ । अन्तारणुबन्धिको हमारा मायालोभे खत्रेइ । नवं च कम्मं न -बन्धः । तपपच्चइयं च गां मिच्छत्तविसोहिं का ऊण दंसणाराहर भवइ । दंसणविसोहीए य णं विसुद्धा श्रत्येगइए तेव