________________
श्रीउत्तराध्ययनसूत्र
[१२१
भवग्गहणे '
सिभइ। सोहीए यणं विसुद्धाए तश्च पुणो भवरगहणं नाइक्कमइ ॥१॥
निवेएण भन्ते ! जीवे किंजणयइ ? निब्बेएण दिव्वमाणुसतेरिच्छएसु कामभोगेसु नित्रेय हबमागच्छइ, सव्वविलएसु विरजइ । सव्व विसएसु विरजमाणे प्रारम्भपरिञ्चायं करेइ । आरम्भपरिचायं करेमाणे संसारमग्गं वोच्छिन्दइ, सिद्धि मग्गं पडिवन्ने य भवइ ॥२॥
धम्मसद्धाए गं भन्ते ! जीवे किं जणयइ ? धम्मसद्धाए णं सायासोक्खेसु रजमाणे विरजइ । आगारधम्मं च णं चयइ । अणगारिए रणं जीवे सारीरमाणसाणं दुक्खाणं छेयणभेयणसंजोगाईणं वोच्छेयं करेइ अव्वाबाहं च णं सुहं निव्वत्तेइ ॥३॥ ___ गुरुलाहम्पियसुस्सूसणय ए णं भन्ते ! जीवे किं जणय ? गुरुसाहम्मियसुस्सूसणयाए विणियपडिवत्तिं जणथइ । विणयपडिवन्ने य गं जीवे अपञ्चासायणसीले नेरइयतिरिक्खजोणियमणुस्सदेवदुग्गईओ निरुम्भइ । वराणसंजलणभत्तिबहुमाणयाए मणुस्सदेवगईअो निबन्धइ, सिद्धिं सोग्गइं च. विसोहेइ । पसत्थाई च णं. विणयमूलाई सयकजाई साहेइ .. अन्ने य बहवे जीवे विणिइत्ता भवइ ।। ४॥ ___ पालोयणाए ण भन्ने ! जीवे किं जणयइ ? आलोयणाए णं मायानिशाणमिच्छादसणसल्लाण मोक्खमग्गविग्घाण अणंत संसारबन्ध गाणे उद्धरणं कोइ। उज्जुभावं च जणयइ । उज्जुभावपडियने य णं जीवे. अमाई इत्यीयनपुंसगवेयं च न. बन्धइ । पुव्यबद्धं च ण निजरेइ ॥ ५॥
१. सिज्झन्ति, बुज्झन्ति, मुञ्चन्ति, परिनिब्वायन्ति, सव्वदुक्खाणमंतं कति । २. प्रारंभपरिग्गहपरि०। ३-वद्धणाणं ।