________________
८२]
[श्रीउत्तराध्ययनसूत्र
महाप्पभावस्ल महाज ससस,
मियाइपुत्तस्स निसम्म भासिय । तवप्पहाणं चरियं च उत्तम,
___ गइप्पहाणं च तिलोगविम्सुतं ।।६७॥ विगाणिया दुक्ख विवद्ध धणं,
ममत्तबन्धं च महाभयावहं । सुहावह धम्मधुरं अणुत्तरं,
धारेज निव्याणगुणावहं महं ॥६८त्ति वेमि ॥ ॥ मियापुत्तीयं समत्तं ॥ १ ॥
॥ अह महानियंठिजज बीमइमं अज्झरणं ।। सिद्धाणे नमो किच्चा, संजया च भावओ। अस्थधम्मगई तच्च प्राणुसद्धिं सुणेह मे ॥ १ ॥ पभूयरयणो राया. सेणियो मगहाहियो । विहारजतं निजाओ, भण्डिकुञ्छिसि वेइए ।।२।। नाणादुमलयाइराण, नाणापक्खि निसेवियं । नाणाकुसुमसंछन्नं उजाणं नन्दणोवमं ॥ ३ ॥ तत्थ सो पासइ साहुं संजयं सुसमाहियं । निमन्नं रुक्खमूलम्ति, सुकुमाल सुहोइयं ।। ४॥ तत्थ रूवं तु पासित्ता, राइणो तम्ति संजए। . अञ्चन्तपरमो पासी, अउलो रूवरिम्ह ओ ।। ५॥ अहो वाणो अहो रूवं, अहो जस्स सोमया । अहो खन्ति अहो मुत्ती, अहो भोगे अमंगया ।। ६ ॥
१-धम्मवई।