________________
श्रीउत्तराध्ययन सूत्र ]
[ ८१
मियाचरियं चरिस्सामि सव्यदुक्ख विमोक्खं । तुम्भेहिं मन्नाओ, गच्छ पुत्त ! जहासुयं ॥ ८५ ॥ एवं सो श्रम्मापियरो, अमाणित्ताण बहुविहं । ममत्तं छिन्द ताहे, महानागोय कंचुयं ॥ ८६ ॥ इड्ढी वित्तं च मित्ते य. पुत्तदारं च नायओ । रेणुयं व पडे लग्गं, विधुणित्ताण निग्गओ ॥ ८७ ॥ पंचमहव्वयजुत्तो पंचसमिश्र तिगुत्तिगुत्तो य । सम्भिन्तरबाहिरए तओकम्मंसि उज्जुओ ॥ ८८ ॥ निम्ममो निरहंकारो, निस्संगो चत्तगारवो । समय सव्वभूएस, तसेसु थावरेसु य ॥ ८६ ॥ - लाभालाभे सुहे दुक्खे, जीविए मरणे नहा । समो निन्दापसंसासु, तहा माणायमाणो ॥ ६० ॥ गारवेसुं कसाएसुं. दण्डसल्लभएसु य । मियत्तो हाससोगाओ, अनियाणो श्रबन्धणो ॥ ६१ ॥ श्रणिस्सिओ इहं लोए, परलोए अणिसिओ । वासीचन्दको य, असणे असणे तहा ॥ ६२ ॥ अपसत्थेहिं दारेहिं, सवओो पिहियासवे । श्रज्झष्वज्झाण जोगेहिं, पसत्थदमसासणे ॥ ६३ ॥ एवं नागेण चरण, दंसणेण तवेण य । भावगाहिंय सुद्धाहिं, सम्मं भावित्त अप्पयं ॥ ६४ ॥ बहुयाणि वासाणि, सामरणमणुपा लिया । मासिएण उ भत्तेण सिद्धिं पत्तो अणुत्तरं ॥ ६५ ॥ एवं करन्ति संबुद्धा, पण्डिया पवियक्खणा । विणिश्रद्धन्ति भोगेसु. मियापुत्ते जहा रिसी ॥ ६६ ॥
१. अम्ब ! ऽणुभाश्रो ।
,
•